Enter your Email Address to subscribe to our newsletters
कोरबा, 17 अक्टूबरमासः (हि.स.)। छत्तीसगढ़संबन्धिन्या विधानसभा-पूर्वउपाध्यक्षः तथा वरिष्ठः भारतीयजनतापार्टीनेता बनवारीलालः अग्रवालः अस्मिन् शुक्रवासरे ७८ वर्षाणि प्राप्तः निधनं प्राप्यन्ते। दीर्घकालेन ते रोगग्रस्ताः आसन्। कोरबायाः मोतिसागरपारा स्थिते मुक्तिधाम्नि तेषाम् अन्त्यसंस्कारः कृतः। अन्त्ययात्रायां स्वास्थ्यमन्त्री श्यामबिहारी जायसवालः, कटघोरा विधानसभासदः प्रेमचन्दपटेलः, च भारतियजनतापार्टीनेतेषु कतिपयः वरिष्ठाः अपि उपस्थिताः आसन्।
भा.जा.पा.नेता बनवारीलालः अग्रवालः छात्रजीवनात् एव राष्ट्रियस्वयंसेवकसंघे संलग्नः आसन्। ते स्वजीवनं सङ्गठनाय, समाजाय च शिक्षायै समर्पितवन्तः। शिक्षकरूपेण छत्तीसगढ़ उच्चतरमाध्यमिकशाला, बिलासपुरे तथा सावन पब्लिक् स्कूल्, नवदेहल्यां स्वसेवां प्रदत्तवान्।
ते राजनीतिकजीवनस्य आरम्भं जनसंघसमये कृतवन्तः। १९९० दशकस्य समये ते बिलासपुर भाजपा समितेः संगठनमहामन्त्री पदे नियुक्ताः। ततः परं कोरबा विशेषक्षेत्रविकासप्राधिकरणस्य अध्यक्षरूपेण अपि कार्यम् अकरोत्। ते १९९३ तमे वर्षे प्रथमवारं कटघोरा विधानसभाक्षेत्रात् निर्वाचिताः, १९९८ तमे अपि पुनः निर्वाचिताः।
विधानसभाकार्यकाले ते लोकलेखासमितिः, प्रश्नसन्दर्भसमितिः, आवाससमितिः, कार्यमन्त्रणासमितिः च समाहिताः बहूनि महत्त्वपूर्णानि समितीनि सदस्यत्वं प्राप्नुवन्ति। ते छत्तीसगढविधानसभायाः उपाध्यक्षपदं प्राप्नुवन्तः अपि।
----
हिन्दुस्थान समाचार / Dheeraj Maithani