Enter your Email Address to subscribe to our newsletters
--अपशिष्टखाद्येन शरीराय विपरितप्रभावः
प्रयागराजः, 17 अक्टूबरमासः (हि.स)।शिशिर–ऋतुः नानाविधानां उत्सवानां सह आरभ्यते। अस्मिन् काले दीपावली तथा छठ्–उत्सवयोः तयारीनाम् उत्साहः सर्वत्र दृश्यते। उत्सवानां समये अस्माकं भोजनम् स्वादिष्ट–पकवानैः तथा मिष्ठानैः परिपूर्णं भवति। दीपावली नामकः उत्सवः सजावट तथा भोजन–सम्बन्धितः उत्सवः इति प्रसिद्धः। तस्मात् निम्न–गुणवत्तायुक्तं भोजनं यद्य भुज्यते तर्हि तेन स्वास्थ्यस्य हानिः सम्भवति।
एतादृशं वक्तव्यं एस्.के.आर्. योग–रेकि–शोध–प्रशिक्षण–प्राकृतिक–संस्थानस्य मधुबन–बिहार–स्थित प्रयागराज–रेकि–केन्द्रे विख्यातः स्पर्श–चिकित्सकः सतीश–राय इत्यनेन अद्य शुक्रवासरे प्रातःकाले आयोजिते निःशुल्क–स्पर्श–ध्यान–कार्यक्रमे अनन्तरं उक्तम्।
–– शीतकाले ऊर्जायाः आवश्यकता अधिका ––
तेन उक्तं यत्, यदा शीतलता वर्धते तदा शरीरस्य ऊर्जायाः आवश्यकता अपि वर्धते। शिशिरे शीतात् रक्षणाय ऊर्जायाश्च प्राप्त्यर्थं अत्यधिकं भोजनं सर्वात् सरलः उपायः अस्ति, किन्तु सः मिलावटी–न–भवेत्। उत्सवानां अवसरं प्रति आपणेषु दुग्धं, खोडं, पनीरं, मिष्टानि, तैलं, घृतं च इत्यादीनि मिलावटी–पदार्थाः सुलभतया लभ्यन्ते, येषां सेवनात् स्वास्थ्ये दूषणं जायते। अद्य तु रोगेभ्यः निवारणार्थं विक्रियमाणाः औषधयः अपि अशुद्धाः भवन्ति।
तेन उक्तं यत् एफ्.एस्.डी.ए.–नाम्ना संस्थायाः परीक्षायाम् ८५८ आङ्ग्ल–औषध–नमूनानि असफलानि प्राप्तानि। तेषु ११५ नकली, ६५२ दूषित–गुणवत्तायुक्ताः, तथा ९१ निरुपयोगाः औषधयः आसन्। अतः स्वस्थ–स्थित्यर्थं अन्येषु उपायेषु अपि मनः निवेशः आवश्यकः इति तेन निर्दिष्टम्।
–– शीतकाले रोम–छिद्राणि संकुच्यन्ते ––
सतीश–राय–महाशयेन उक्तं यत्, शीतकाले शरीरस्य रोम–छिद्राणि संकुच्यन्ते, यतः वाष्पीकरण–कर्मणः अभावात् शरीरस्य ऑक्सीजन–अल्पता जायते। अतः शरीरं तप्तं कर्तुं प्रयत्नः करणीयः। तेनोक्तं यत् गर्माहता त्वचां प्रसारयति। शरीरस्य प्राकृतिक–ऊष्मा–वृद्ध्यर्थं सर्वात् सरलः उपायः अस्ति व्यायामः तथा स्पर्श–ध्यानम्।
रुधिर–सञ्चारस्य न्यूनतया अधिका शीतलता अनुभूयते ––
तेन पुनः उक्तं यत्, येषां जनानां रुधिर–सञ्चारः न्यूनः अस्ति, ते अन्येभ्यः अधिकां शीतलताम् अनुभवयन्ति। तेषां स्पर्श–ध्यान–अभ्यासः हितकरः भविष्यति। स्पर्श–ध्यानं जीवनस्य नित्य–अङ्गत्वेन स्वीकरोति चेत्, तेन शीत–ज्वर, कास, ज्वर, कण्ठ–कठोरता, कफ–दोषः, उच्च–नीच–रुधिर–भार–समस्या इत्यादिभ्यः रोगेभ्यः रक्षणं
सुलभं भवति।
---------------
हिन्दुस्थान समाचार