Enter your Email Address to subscribe to our newsletters
भोपाल–सीहोर–रायसेन–विदिशा–राजगढजनपदानां अन्तर्गतवर्ती महाविद्यालयाः अस्मिन् कार्यशालायां सम्मिलिता भविष्यन्ति।
भोपालम्, 17 अक्टूबरमासः (हि.स.)। राष्ट्रीयशिक्षानीति–२०२० इत्यस्य प्रभावीक्रियान्वयनस्य संदर्भे भोपालसंभागस्य विभागीयकार्यशाला अद्य (शुक्रवासरे) भविष्यति। कार्यशालायाः शुभारम्भः उच्चशिक्षामन्त्री इन्दरसिंहपरमारेण करिष्यते। कार्यशाला सरोजिनीनायडू शासकीय कन्यास्नातकोत्तर स्वशासी (नूतन) महाविद्यालये, भोपालनगरे भविष्यति। कार्यशाला प्रातः १०.३० वादने आरभ्यते। उच्चशिक्षायाः आयुक्तः प्रबलसिपाहा अपि उपस्थितः भविष्यति। अस्मिन् कार्यशालायां भोपाल, सीहोर, रायसेन, विदिशा, राजगढ इत्येतत्सम्बद्धजनपदानां अन्तर्गतानि महाविद्यालयानि सम्मिलितानि भविष्यन्ति।
विशेषकर्तव्यस्थानधिकारी धीरेंद्रशुक्लेन उक्तं यत् अस्यां कार्यशालायां भोपालसंभागस्य ६३ महाविद्यालयानां प्राचार्याः, राष्ट्रीयशिक्षानीतिनोडलाधिकृताः, स्वयं-पोर्टल तथा अकादमिक-क्रेडिट-वित्तकोषस्य नोडलाधिकृताः, च भोपालनगरस्थशासकीयमहाविद्यालयेषु प्रत्येककक्षायाः शिक्षामित्रबालक–बालिका च, समग्रतः प्रायः ३५० जनाः सम्मिलिता भविष्यन्ति।
कार्यशालायां विषयविशेषज्ञैः प्रस्तुतीकरणं कृत्य जिज्ञासानां समाधानार्थं चर्चा भविष्यति। तदनन्तरं एईडीपी एवं कृषिपाठ्यक्रमः, एआई–प्रमाणपत्र–पाठ्यक्रमः, स्वयं–पटलम् च अपार–आईडी विषयेऽपि विस्तृतचर्चा भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता