मध्यप्रदेशस्य राजधानी भोपालस्थितं मॉडल् विद्यालयं एजुकेशन् वर्ल्ड् इण्डिया स्कूल् रैंकिंग् इत्यस्मिन् मूल्याङ्कने प्रथमं स्थानं प्राप्तवान्
- मध्यप्रदेशस्य शासनक्षेत्रस्य एषः प्रथमः विद्यालयः अस्ति यः त्रिवारं प्रथमस्थानस्य त्रयकम् निर्मितवान्। भोपालम्, 17 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरस्य टी.टी.नगरस्थितं मॉडल् उच्चतर माध्यमिकविद्यालयम् “एजुकेशन वर्ल्ड्” संस्थया प
स्कूल की प्राचार्य रेखा शर्मा पुरस्कार प्राप्त करते हुए


- मध्यप्रदेशस्य शासनक्षेत्रस्य एषः प्रथमः विद्यालयः अस्ति यः त्रिवारं प्रथमस्थानस्य त्रयकम् निर्मितवान्।

भोपालम्, 17 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरस्य टी.टी.नगरस्थितं मॉडल् उच्चतर माध्यमिकविद्यालयम् “एजुकेशन वर्ल्ड्” संस्थया प्रदत्ते भारतस्य शासनविद्यालयानाम् अनुक्रमणसूच्यां वर्षे 2025–26 तमके प्रथमस्थानं प्राप्तवान्।

एषः सम्मानः तस्मै विद्यालयाय दत्तः यतः तत्र स्टूडियो-कक्षा, अधिसंरचना (इन्फ्रास्ट्रक्चर), मानसशास्त्र प्रयोगशाला (साइकोलॉजी लैब्) च अन्यविशेषताः सन्ति। नूतनदिल्लीस्थे गुरुवासरे आयोजिते समारोहे केन्द्रीयवित्तसलाहकारः विनयप्रतापसिंहः विद्यालयस्य प्राचार्यायै रेखाशर्मायै पुरस्कारं प्रदत्तवन्तः।

जनसम्पर्काधिकारी मुकेशमोदी इत्यनेन उक्तं यत् “एजुकेशन वर्ल्ड्” नामकं शिक्षकेभ्यः पालकेभ्यश्च समर्पितं पटले अस्ति, यत् प्रति वर्षं विश्वस्तरीयविद्यालयानाम् अनुक्रमणसूचीं प्रकाशितं करोति। अस्मिन् अनुक्रमे मॉडल् विद्यालयेन गतपरीक्षाफलानि, सांस्कृतिकक्रियाकलापाः, अधिसंरचना, शिक्षकेषां उपलब्धता, तेषाम् उत्पादनशक्ति (आउटपुट्), मानसिक–भावनात्मक कल्याणसेवाः, क्रीडा, शैक्षणिकक्रियाकलापाः इत्यादीनाम् आधारेण उत्कृष्टं स्थानं प्राप्तम्।

माध्यमिकशिक्षामण्डलेन सञ्चालितः एषः विद्यालयः अनुक्रमेण त्रिवर्षाणि शासनक्षेत्रस्य विद्यालयेषु अपनी श्रेणीं स्थापयित्वा अद्य मध्यप्रदेशस्य प्रथमः शासनविद्यालयः अभवत् यः हैट्रिक् (त्रिवारं प्रथमस्थानम्) साधितवान्।

विद्यालयस्य प्राचार्या रेखाशर्मा उक्तवती यत् विद्यालये स्टूडियो-कक्षाः आरब्धाः, यासु अन्यविद्यालयाः अपि *वर्चुअल् रूपेण युज्यन्ते तथा मॉडल् विद्यालये ये व्याख्यानानि भवन्ति तेषां लाभं ते अपि प्राप्नुवन्ति। मानसशास्त्रप्रयोगशाला अपि तत्र निर्मिता, यत्र बालानां समये समये परीक्षणं कृतं भवति, येन ज्ञायते यत् कः छात्रः अध्ययनभारात् उत्पन्नेन तनावेन पीड्यते वा न वा।

सा उक्तवती यत् एषः गौरवः सर्वेषां शासनविद्यालयानां सामान्यः गौरवः अस्ति। अस्य उपलब्धेः प्राप्त्यर्थं माध्यमिकशिक्षामण्डलस्य अधिकारिणां विद्यालयस्य सर्वकर्मचारिणां च विशेषं योगदानम् अस्ति। सा अवदत् यत् मॉडल् विद्यालये बालानाम् कल्याणाय नवोन्मेषाः सततं क्रियन्ते इति।

____________

हिन्दुस्थान समाचार / अंशु गुप्ता