Enter your Email Address to subscribe to our newsletters
पटना, 17 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानाय नामांकनप्रक्रियायाः अद्य अन्तिमं दिनम् अस्ति। नामांकनप्रक्रिया १० अक्टूबरतमे दिनाङ्के आरब्धा आसीत्।
प्रथमचरणस्य नामांकन-पत्राणां निरीक्षणं १८ अक्टूबर तमे दिनाङ्के सम्पन्ना भविष्यति। यथासंभवम् उम्मीदवाराः २० अक्टूबर तमे दिनाङ्के स्वनाम पुनः प्रत्यावर्तयितुं शक्नुवन्ति।
अस्मिन् चरणे मतदानम् ६ नवम्बरतमे दिनाङ्के, मतगणना १४ नवम्बर तमे दिनाङ्के भविष्यति। प्रथम-चरणे २४३ विधानसभासीतिषु १२१ आसनेषु मतदानम् सम्पन्नं भविष्यति।
नामांकनप्रक्रिया राजनीतिकदलैः प्रत्याशीनाम्नः घोषणायाः विलम्बेन प्रारम्भे मन्दगतिम् अधिगतम्। किन्तु अन्तिम-द्वयोः दिने अधिका नामांकनानि अभवन्।
अद्य नामांकन-प्रक्रियायाः अन्तिमः दिनः अस्ति, अतः सर्वे प्रत्याशी नामांकनं सम्पूर्णं कर्तुं शक्नुवन्ति।
अन्योन्यं चरणस्य नामांकन-प्रक्रियापि सञ्चाल्यते। द्वितीयचरणे १२२ विधानसभासीतिषु मतदानम् भविष्यति। तस्य नामांकन-प्रक्रिया २० अक्टूबरपर्यन्तं सम्पाद्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता