Enter your Email Address to subscribe to our newsletters
रायपुरम् 17 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य शासनस्य नक्सल-उन्मूलननीतिः च निरंतरं सशक्तं रणनीतिकं च प्रयत्नं अंतर्गतं, छत्तीसगढस्य बस्तर (दण्डकारण्यक्षेत्रम्) मध्ये प्रायः २०० तः अधिकाः माओवादी केडराः अद्य शुक्रवासरे मुख्यमन्त्री विष्णुदेवसायमहोदयस्य समक्षम् आत्मसमर्पणं करिष्यन्ति। एतेषु २० माओवादिषु रूपेशः सहिताः अन्ये महान्तः केडराः अपि सम्मिलिताः सन्ति। अस्मिन कार्यक्रमे छत्तीसगढस्य गृहमन्त्री विजयशर्मा, बस्तर रेंज आईजी पी. सुंदरराज च अन्याः अधिकारी अपि उपस्थिताः स्युः।
बस्तर आईजी पी. सुंदरराजस्य अनुसारम् आत्मसमर्पणं कर्तृषु माओवादिषु केंद्रीयसमितिः सदस्यः रूपेशः उर्फ आसन्ना, दण्डकारण्यविशेषक्षेत्रीयसमितिः इत्यत्र सक्रियाः माओवादी भास्करः, राजू सलामः, तथा माओवादी प्रवक्ता राणीता च आत्मसमर्पणं कुर्वन्ति। माड़ क्षेत्रे प्रायः १५८ माओवादिषु ७० माओवादिषु स्वेषु अस्त्रैः सह आत्मसमर्पणं कुर्वन्ति। अतः कांकेरमध्ये सक्रियाः ५० माओवादिषु मध्ये ३९ माओवादिषु स्वीय अस्त्राणि आरक्षकेभ्यः समर्पयन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता