चैम्बर ऑफ कॉमर्सद्वारा उत्सवे समाचरितो दिवाली-उत्सवः, म्यूजिकल नाइट विस्फोटककार्यक्रमे जनाः
बरेली, 17 अक्टूबरमासः (हि.स.) ।उत्तर–प्रदेश–राज्यस्य बरेली–नगरमध्ये सेंट्रल् यूपी चैम्बर ऑफ् कॉमर्स् एण्ड् इन्डस्ट्री वेलफेयर् असोसिएशन इत्यनेन गुरुवासरे बरेली–क्लब् इत्यत्र अत्यन्त–भव्यं “दीपावली–उत्सवः, पटाखा–प्रदर्शनं, सङ्गीत–रात्रिः” इत्येतयोः
चैंबर आफ़ कामर्स की ओर से आयोजित दीपावली मेला में शामिल महिलाएं


बरेली क्लब में सेंट्रल यूपी चैम्बर ऑफ कॉमर्स एंड इंडस्ट्री वेलफेयर एसोसिएशन के “दिवाली उत्सव, पटाखा शो एवं म्यूजिकल नाइट” कार्यक्रम में पुरस्कार वितरण के दौरान मौजूद पदाधिकारी व सदस्यगण।


बरेली, 17 अक्टूबरमासः (हि.स.) ।उत्तर–प्रदेश–राज्यस्य बरेली–नगरमध्ये सेंट्रल् यूपी चैम्बर ऑफ् कॉमर्स् एण्ड् इन्डस्ट्री वेलफेयर् असोसिएशन इत्यनेन गुरुवासरे बरेली–क्लब् इत्यत्र अत्यन्त–भव्यं “दीपावली–उत्सवः, पटाखा–प्रदर्शनं, सङ्गीत–रात्रिः” इत्येतयोः कार्यक्रमयोः आयोजनं महता उत्साहेन कृतम्।

सायं प्रायः अष्टवादन–अर्धात् आरभ्य रात्रेः द्वादशवादनपर्यन्तं कार्यक्रमः प्रवृत्तः। अस्मिन् समये क्लब्–मण्डपः दीपैः, प्रकाशैः, सङ्गीत–धुनिभिश्च सम्पूर्णतः द्योतितः अभवत्। चैम्बरस्य सर्वे सदस्याः स्व–परिवारैः सहिताः समागताः, च रङ्गारङ्ग–कार्यक्रमानाम्, क्रीडा–प्रतियोगितानाम्, तथा दीप्त–आतिशबाज्याः अपि आनन्दं भूरिशः अनुभूतवन्तः।

कार्यक्रमे दीपावली–थीम्ना अनुकूल्या सजावट् कृता आसीत्। प्रारम्भः दीप–प्रज्वलन–समारम्भेन अभवत्, तदनन्तरं बालकानां तथा महिलानाम् मध्ये नानाविधानाः मनोरञ्जक–क्रीडा–प्रतियोगिताः संपन्नाः। विजेतारः सम्मानिताः अभवन्।

कार्यक्रमस्य मुख्य–अतिथिः आसीत् कैंट्–विधानसभा–सदस्यः श्री संजीव–अग्रवालः, येन सर्वेभ्यः दीपावली–शुभकामनाः दत्ताः। तेन उक्तं यत् एते उत्सवाः समाजे स्नेह तथा सौहार्दस्य वृद्धये साधनं भवन्ति।

विशिष्ट–अतिथिः नगर–महोदयः डॉ. उमेश–गौतमः आसीत्, येन उक्तं यत् दीपानां पर्व सर्वेषां जीवनं सुख–समृद्धि–सफलता–युक्तं करोतु।

चैम्बर–अध्यक्षः राजीव–शिंघलः, सचिवः अल्पित–अग्रवालः, तथा पूर्व–अध्यक्षः डॉ. अभिनव–अग्रवालः संयुक्ततया उक्तवन्तः यत् एते आयोजनाः व्यापारिक–समुदायस्य ऐक्यम् तथा आत्मीयता–भावं वर्धयन्ति। अध्यक्षेन मानव–सेवायै रक्त–दानस्य आह्वानं कृतम्, सचिवेन जी.एस्.टी.–दर–कर्षणाय शासनं प्रति कृतज्ञता व्यक्ता, यतः तेन उद्योग–व्यापारयोः नव–ऊर्जा प्राप्ता।

कार्यक्रमे पटाखा–प्रदर्शनम् विशेष–आकर्षणम् आसीत्, यत् सदस्य–राजा–चावला इत्यनेन आयोजि‍तम्। लेडीज्–विङ्ग्–अध्यक्षया अमिता–अग्रवालया उक्तं यत् एषः दीप्ति–उत्सवः प्रत्येक–कुटुम्बे सुख–समृद्धी–वृद्धये कारणं भूयात्।

कार्यक्रमस्य संचालनं पुनीत–सक्सेन तथा राहुल–अग्रवाल इत्याभ्यां कृतम्।

समारोहे चैम्बरस्य वरिष्ठ–पदाधिकाऱिणः — पूर्व–अध्यक्षः किशोर–कटरू, डॉ. केशव–अग्रवाल, आलोक–कुमार, डॉ. विनोद–पागरानी, सजल–गोयल, अभय–गंगवार इत्यादयः, अपि स्व–परिवारैः सहिताः उपस्थिताः आसन्।अन्ते सर्वे जनाः आनन्दं स्वीकृत्य एकं–दूसरेभ्यः दीपावली–शुभकामनाः दत्तवन्तः।

हिन्दुस्थान समाचार