Enter your Email Address to subscribe to our newsletters
– मुख्यमन्त्रिणा योगिना आदित्यनाथेन दीपावलिपूर्वं दशलक्षाधिकान् विद्यार्थिनः डीबीटीपद्धत्या छात्रवृत्त्याः कृतं वितरणम्
लखनऊ, 17 अक्टूबरमासः (हि. स.)। मुख्यमन्त्री योगी आदित्यनाथः दीपावलिपूर्वं प्रदेशस्य छात्र-छात्राभ्यां प्रति महत् उपहारं दत्त्वा दशमोत्तरं पूर्वदशं च छात्रवृत्ति-वितरण-कार्यक्रमस्य अन्तर्गते 10,28,205 विद्यार्थिनः प्रति ₹300 कोट्याः छात्रवृत्तिः डीबीटीप्रणालिना प्रत्यक्षं तेषां वित्तकोषेषु प्रेषितवान्।
अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत्, एषः कार्यक्रमः प्रदेशस्य मेधावी विद्यार्थिनः प्रोत्साहयितुं, तेषां शिक्षायां कस्यापि प्रकारस्य बाधा न भवेत् इति संकल्पेन आयोजितः अस्ति। एषः द्विचक्र-सर्वकारस्य प्रधानमन्त्री-नरेन्द्र-मोदी-नेतृत्वे सञ्चरति, शिक्षासशक्तिकरणस्य अभियानस्य नवपदः इति अपि उक्तवान्।
पूर्वं विजयदशम्यां अपि बहवः विद्यार्थी छात्रवृत्तिं प्राप्तवन्तः आसन्। पूर्वतनेषु सर्वकारेषु छात्रवृत्ति-वितरणे पक्षपातः, विलम्बः, भ्रष्टाचारः च साधारणं जातम् आसीत्। किन्तु प्रधानमन्त्रिणः नेतृत्वे तकनीक-आधारितं डीबीटी-प्रणालीं प्रवर्त्य अधुना पात्र-छात्राणां वित्तकोषेषु धनराशिः प्रत्यक्षम् आगच्छति।
मुख्यमन्त्री उक्तवान् यत्, अधुना छात्रवृत्तिः वर्षे एकवारं न, किन्तु द्विचरणे (अक्टूबरमासे तथा जनवरीमासे) दीयते, येन ससमये छात्राणां साहाय्यं भवेत्। 2016–17 तमवर्षे 8.64 लक्षं विद्यार्थी लाभं प्राप्नुवन्ति स्म, अधुना तु एषा संख्या 62 लक्षं प्राप्तवती अस्ति।
विभिन्न-वर्गानां छात्राणां लाभः
मुख्यमन्त्रिणा उक्तं यत् अस्मिन् अवसरे अनुसूचित-जाति-जनजाति-वर्गस्य 3.56 लक्षाधिकाः विद्यार्थी ₹114 कोटि 92 लक्षरूप्यकाणि, सामान्य-वर्गस्य 97 सहस्राधिकाः छात्राः ₹29 कोटि 18 लक्षरूप्यकाणि, अन्य-पिछड़ा-वर्गस्य 4.83 लक्षाधिकाः विद्यार्थी ₹126 कोटि 69 लक्षरूप्यकाणि तथा अल्पसंख्यक-वर्गस्य 90,758 विद्यार्थी ₹27 कोटि 16 लक्षरूप्यकाणि डीबीटी-पद्धत्या प्रत्यक्षं प्राप्तवन्तः। ते उक्तवन्तः यत् प्रधानमन्त्रिणः वचनम् अस्ति “पारदर्शिता एव सुशासनस्य लक्षणम्” अस्य सिद्धान्तस्य साक्षात् उदाहरणं डीबीटीप्रणाली एव अस्ति।
पारदर्शी-तन्त्रस्य स्थापना
मुख्यमन्त्री उक्तवान् यत्, सर्वकारेण निश्चयेन सुनिश्चितं कृतम् यत् कोऽपि पात्रः छात्रः छात्रवृत्तेः वञ्चितः न भवेत्। गतवर्षे ये छात्राः संस्थानस्य प्रमादात् अथवा पटल-दोषात् कारणेन छात्रवृत्तिं न प्राप्नुवन्तः, तेषां कृते पटलः पुनः सक्रियः कृतः अस्ति। विवरण-प्रविष्टिः सम्पन्ना जाते विशेषसमारोहे तेषां वित्तकोषेषु अपि डीबीटी-पद्धत्या धनं प्रेषितं भविष्यति। ते उक्तवन्तः यत् प्रदेशस्य कोऽपि बालकः शिक्षायाः अधिकारात् वञ्चितः न भवेत्, सर्वे छात्राः स्वप्नानां पक्षेन उड्डयन्तु इति अस्माकं लक्ष्यं स्पष्टम्।
शिक्षा एव स्वावलम्बनस्य मार्गः
मुख्यमन्त्रिणा भारतरत्न-डॉ.भीमराव-आंबेडकरस्य वचनं स्मारितं यत् पठित्वा एव वयं स्वावलम्बिनः भूत्वा समाजस्य कृते कार्यं कर्तुं शक्नुमः। ते छात्रान् प्रति आह्वानं कृतवन्तः यत् विषमपरिस्थितिषु अपि आम्बेडकरः शिक्षायाः बलात् स्वमार्गं निर्मितवान्। अद्य अस्माकं संसाधनानां न्यूनता नास्ति, आवश्यकं तु श्रमः, अनुशासनं, लग्नता च। मुख्यमन्त्रिणा छात्रान् उपदिष्टम् यत् पुस्तकालयेषु रागं वर्धयन्तु, नित्यं विद्यालयं गच्छन्तु, नवाचारेषु जिज्ञासां धारयन्तु, राष्ट्रनिर्माणे सक्रियाः भवन्तु।
4 कोटि 27 लक्षाधिकानां विद्यारर्थिभ्यः अधुना यावत् लाभः
ते उक्तवन्तः यत् अतीते अष्टवर्षेषु 4.27 कोट्यधिकाः विद्यार्थी छात्रवृत्तेः लाभं प्राप्तवन्तः। 2016–17 पूर्वं सर्वकारेभ्यः अनुसूचित-जाति-जनजाति-छात्राणां छात्रवृत्तिः निरुद्धा आसीत्, किन्तु अस्माकं सर्वकारेण न केवलं ताः मुक्ता कृताः, अपि तु द्वयोः वर्षयोः छात्रवृत्तिः एकत्र दीयते स्म। ते उक्तवन्तः यत् अस्माकं संकल्पः स्पष्टः, कस्यापि छात्रस्य प्रति भेदभावः न भविष्यति। ईमानदारी, पारदर्शिता, समान-अवसरः, एते अस्माकं प्राथमिकताः सन्ति।
शिक्षासशक्तिकरणस्य नूतन-उपक्रमाः
मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः नेतृत्वे शिक्षासशक्तिकरणार्थं नवीनाः कार्यक्रमाः आरब्धाः। अटल-आवासीय-विद्यालयाः सर्वासु 18 आयुक्त-आवासेषु सञ्चालिताः, यत्र श्रमिक-परिवारस्य बालकाः निःशुल्कं शिक्षां, आवासं, भोजनं च प्राप्नुवन्ति। आश्रम-पद्धति-विद्यालयाः अनुसूचित-जाति-वर्गस्य छात्राणां कृते उत्कृष्ट-शिक्षा-आवास-भोजन-सुविधां ददति। कस्तूरबा-बालिका-विद्यालयाः निर्धन-वर्गीयाः बालिकाः इंटरमीडिएट-स्तरपर्यन्तं निःशुल्कं शिक्षां प्राप्नुवन्ति। अभ्युदय-कोचिंग-योजना अन्तर्गतं प्रत्येक-जिल्लायां प्रतियोगी-परीक्षाणां निःशुल्कं प्रशिक्षणं दीयते, येन छात्राणां बाह्य-गमनस्य आवश्यकता न भवति।
सामाजिक-सुरक्षायाः दिशि अग्रसरता
मुख्यमन्त्रिणा उक्तं यत् समाजकल्याण-विभागेन प्रदेशस्य 1.05 कोटि परिवाराणां प्रति ₹12,000 वार्षिक-अनुवृत्तिः डीबीटी-पद्धत्या दीयते। पूर्वं ₹300 मासिकं षण्मासे एकवारं दीयते स्म, बिचौलिनः तस्मात् लाभं लभन्ते स्म। अधुना तु अस्माकं सर्वकारेण एषा अनुवृत्तिः ₹1000 मासिकं कृतम् अस्ति। ते उक्तवन्तः यत् मुख्यमंत्री-सामूहिक-विवाह-योजना अन्तर्गतं 4 लक्षाधिकाः कन्याः विवाहं प्राप्तवत्यः । प्रत्येक-विवाहाय ₹1 लक्षं सहायता दीयते।
दारिद्र्य-निवारणस्य ऐतिहासिक-सफलता
मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः नेतृत्वे राष्ट्रे प्रदेशे च अभूतपूर्वं परिवर्तनं दृष्टम्। देशे 25 कोट्यधिकाः जनाः निर्धन-रेखातः उद्धृताः, उत्तर-प्रदेशे 6 कोट्यधिकाः जनाः दरिद्रतायाः मुक्ताः। ते उक्तवन्तः यत् “प्रधानमन्त्रिणः शताब्दी-संकल्पः 2047” अस्मान् प्रेरयति यत् शिक्षा, आत्मनिर्भरता, सामाजिक-न्यायेन नवभारतस्य निर्माणं कुर्मः।
प्रत्येक-छात्रे समाज-परिवर्तनस्य शक्ति अस्ति
मुख्यमन्त्रिणा विशेषतया अनुसूचित-जाति-जनजाति-छात्रान् प्रति आह्वानं कृतं यत् “विद्यालयं नित्यं गच्छन्तु, श्रमेण अध्ययनं कुर्वन्तु, अनुशासनं पालयन्तु। युष्माकं मध्ये नैसर्गिक-प्रतिभा अस्ति। यदि परिश्रमेण अध्ययनं करिष्यथ, तर्हि बाबा-साहेबस्य स्वप्नः सत्यं भविष्यति। मुख्यमन्त्रिणा सर्वान् छात्रान् दीपावलिशुभाशिषं दत्वा उक्तं यत् सर्वे पात्र-विद्यार्थिनः समयेन लाभं प्राप्स्यन्ति, कश्चन छात्रः वा छात्रा शिक्षायाः वञ्चितः न भविष्यति।”
अस्मिन् अवसरे समाजकल्याणमन्त्री असीम-अरुणः, राज्य-मन्त्री सञ्जीवसिंह-गोंडः, अल्पसंख्यक-कल्याण-राज्यमन्त्री मो. दानिश–आजाद-अंसारी, अपरमुख्यसचिवः एल्.वेंकटेश्वर-लू, प्रमुखसचिवः सुभाषचन्द्र-शर्मा, प्रमुखसचिवा संयुक्ता-समद्दार, अनुसूचित-जाति-जनजाति-आयोगाध्यक्षः बैजनाथ-रावतः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार