हरदाः अधिकारी स्वसहायता समूहानां द्वारा सज्जालंकारसामग्र्याः विपणिकानां कृतम् अवलोकनम्
हरदा, 17 अक्टूबरमासः (हि.स.)।मध्यप्रदेश-हरदा-जिलायाम् कलेक्टरः सिद्धार्थ-जैनः शुक्रवासरे नेहरू-स्टेडियमे, एकं नम्बर्-गेट् समीपे स्वसहायता-समूहैः स्थापितानां दीपावली-सजावटी-सामग्री-विपणेः निरीक्षणं कृतवान्। अस्मिन् अवसरे जिला-पंचायत-अध्यक्षः गजेन्द्
हरदाः कलेक्टर ने स्वसहायता समूहों द्वारा तैयार सजावटी सामग्री के विक्रय स्टॉल का किया अवलोकन


हरदा, 17 अक्टूबरमासः (हि.स.)।मध्यप्रदेश-हरदा-जिलायाम् कलेक्टरः सिद्धार्थ-जैनः शुक्रवासरे नेहरू-स्टेडियमे, एकं नम्बर्-गेट् समीपे स्वसहायता-समूहैः स्थापितानां दीपावली-सजावटी-सामग्री-विपणेः निरीक्षणं कृतवान्। अस्मिन् अवसरे जिला-पंचायत-अध्यक्षः गजेन्द्र-शाहः, जिला-पंचायत-उपाध्यक्षः दर्शन-सिंह-गेहलोतः, जिला-पंचायत-सीईओ अंजली-जोसेफ् च तेन सह उपस्थिताः।निरीक्षणकाले अधिकारी उक्तवान् यत् एतस्य सजावटी-सामग्रीस्य ऑनलाइन-मार्केटिंग् आरम्भं कर्तुं आदेशः दत्तः। अवदत् यत् अस्मिन स्थलि शहरी एवं ग्रामिण-आजीविका-मिशन अन्तर्गत गठित-स्वसहायता-समूहैः स्वदेशी-सामग्रीभ्यः निर्मिताः – मिट्टिकायाः दियेः, तोरणम्, नमकीनम्, बांस-टोकर्या, मूर्तयः, चटाई, कपास-बत्तिः, प्राकृतिक-पुष्पाणि, रंगोली-रंगाः इत्यादयः – अपेक्षया उचित-मूल्ये उपलब्धाः।नमामि-देवी-स्वसहायता-समूहैः निर्मिताः चक्की, पापड़्, बडी-किफायती-मूल्ये उपलब्धाः। राष्ट्रीय-शहरी-आजीविका-मिशन-योजनया हरदा-विभागे वार्ड-क्रमांक 34 मध्ये नमामि-देवी-नर्मदे-महिला-स्वसहायता-समूहैः मूंग-पापड़्, चने-पापड़्, आयल-फ्री-फिंगर्, चिप्स्, ज्वार-धानी इत्यादयः अनुपम-मूल्ये विक्रयाय उपलब्धाः।अतः समूहः स्टेडियम-गेट्-नम्बर्-एके दीपावली-सजावटी-सामग्री, तोरणम्, मूर्तयः, मिट्टिकायाः दियेः च अन्याः सजावटी-सामग्रीः विक्रय-स्टॉल स्थापयति। नमामि-देवी-नर्मदे-स्वसहायता-समूहस्य प्रतिनिधिः क्षमा-मालवीया। तस्याः मोबाइल्-संख्या 8959239925। उक्त-सामग्री तस्य मोबाइल्-संख्यया सम्पर्क्य क्रेतुं शक्यते।

क्षमा-मालवीया वदति यत् स्वसहायता-समूहं शासनस्य महात्वाकाङ्क्षी-योजना PMFME अन्तर्गत 80,000 रूप्यकाणि आर्थिक-सहाय्यं प्राप्तवान्। अस्मिन् राशिषु समूहः चक्की-पापड़-निर्माण-सुखीकरण-मशीनम् क्रेतवती, यत् प्रसंस्करण-प्रक्रिया स्वचालितः अभवत्, येन तेषां आयुः अपेक्षया वृद्धिं प्राप्नोत।

जिला-पंचायत-अध्यक्षः गजेन्द्र-शाहः, अधिकारः सिद्धार्थ-जैनः, जिला-पंचायत-उपाध्यक्षः दर्शन-सिंह-गेहलोतः, जिला-पंचायत-सीईओ अंजली-जोसेफ् च शुक्रवासरे नेहरू-स्टेडियमे एक नम्बर्-गेट् समीपे स्वसहायता-समूहैः स्थापित-स्टॉलस्य निरीक्षणं कृतवन्तः। समूहस्य उत्पादित-सामग्री-विक्रय-वृद्धये सम्बन्धित-अधिकारीणां निर्देशः अपि प्रदत्तः।

-----

हिन्दुस्थान समाचार