इतिहासस्य पृष्ठेषु १७ अक्टूबरदिनाङ्कः — “ब्रिटिश ब्रॉडकास्टिंग कॉरपोरेशन” इत्यस्य स्थापना
ब्रिटिश् ब्रॉडकास्टिङ् कॉरपोरेशन् (बीबीसी) इत्यस्य स्थापना १८ अक्टूबर् १९२२ तमे वर्षे ब्रिटेन् देशे अभवत्। प्रारम्भे अस्य नाम “ब्रिटिश् ब्रॉडकास्टिङ् कम्पनी” इति आसीत्, या रेडियो-उपकरण-निर्मातॄणां समूहेन सह मिलित्वा संस्थापिता आसीत्, यत् आकाशवाणी-प
1922 में हुई ब्रिटिश ब्रॉडकास्टिंग कॉरपोरेशन की स्थापना


ब्रिटिश् ब्रॉडकास्टिङ् कॉरपोरेशन् (बीबीसी) इत्यस्य स्थापना १८ अक्टूबर् १९२२ तमे वर्षे ब्रिटेन् देशे अभवत्। प्रारम्भे अस्य नाम “ब्रिटिश् ब्रॉडकास्टिङ् कम्पनी” इति आसीत्, या रेडियो-उपकरण-निर्मातॄणां समूहेन सह मिलित्वा संस्थापिता आसीत्, यत् आकाशवाणी-प्रसारणस्य आरम्भः कर्तुं शक्येत्। तस्मिन् काले आकाशवाणी नवम् माध्यमम् आसीत्, च बीबीसी नामक संस्था जनसञ्चारस्य प्रमुखं साधनं रूपेण तस्य प्रतिष्ठायाम् अत्यन्तं महत्त्वपूर्णं योगदानं दत्तवती।

सन् १९२७ तमे वर्षे ब्रिटिश्-सरकारा अस्याः संस्थायाः सार्वजनिकं निगमत्वं दत्तवती, ततः तस्य नाम परिवर्त्य “ब्रिटिश् ब्रॉडकास्टिङ् कॉरपोरेशन्” इति कृतम्। अस्य निगमस्य आदर्शवाक्यम् अस्ति — “Nation shall speak peace unto Nation” इति, यत् संस्कृते “राष्ट्रं राष्ट्राय शान्तिं वदेत्” इत्यर्थं भवति।

कालान्तरेण बीबीसी संस्थाया आकाशवाणीतः आरभ्य दूरदर्शनं डिजिटलकं माध्यमं च पर्यन्तं विस्तृतं सञ्चार-जालं निर्मितम्। अधुना एषा जगतः प्राचीनतमेषु प्रतिष्ठितेषु च सार्वजनिक-प्रसारण-संस्थासु एकत्वेन प्रसिद्धा अस्ति, या विश्वस्तरे समाचारं, मनोरंजनं, शिक्षां च सम्बद्धं उच्च-गुणवत्तायुक्तं विषयं प्रस्तुत्य करोति।

अन्याः प्रमुखाः घटनाः —

१८९८ — अमेरिकादेशेन स्पेन्-देशात् “प्यूर्टो रिको” प्रदेशः अधिकारगतोऽभवत्।

१९२२ — ब्रिटिश् ब्रॉडकास्टिङ् कॉरपोरेशन् (बीबीसी) इत्यस्य स्थापना।

१९४४ — द्वितीयसंसारयुद्धकाले नाजी-जर्मनीतः चेकोस्लोवाकियायाः स्वतंत्रतायै सोवियत्-संघेन युद्धः आरब्धः।

१९७२ — प्रथमः बहु-उद्देश्यीयः हेलिकॉप्टरः “एस.ए.-३१५” इति बेंगलूरु-नगरे परीक्षणं कृतः।

१९८० — प्रथमः हिमालय-कार्-रैली बम्बै-नगरस्य ब्रेबोर्न्-क्रीडाङ्गणात् प्रस्थितम्।

१९८५ — विश्वव्यापिनि विरोधेऽपि दक्षिण-अफ्रिकायाः सरकारा अश्वेत-कविं “बेंजामिन् मोलोइस्” इत्याख्यं फांस्या दण्डितवती।

१९९१ — अजरबैजान् नामकः देशः तत्कालेन सोवियत्-संघात् स्वतंत्रतां उद्घोषितवान्।

१९९५ — कोलम्बियायाः कार्टाजेना-नगरमध्ये “गुट-निर्पेक्ष-देशानाम्” एकादशः शिखर-सम्मेलनः आरब्धः।

१९९८ — भारतः पाकिस्तानं च आणविक-आपदं निवारयितुं परस्परं सहमतौ अभवन्।

२००० — श्रीलङ्कायां प्रथमवारं विपक्ष-दलेन “अनुरा भण्डारनायके” इत्याख्यः सदस्यः संसद्-अध्यक्षः नियुक्तः।

२००४ — कुख्यातः चन्दनव्यापारी “वीरप्पन्” हतः।

२००४ — म्यान्मार-देशस्य प्रधानमन्त्रिणा “खिन् न्युन्ट्” भ्रष्टाचार-दोषेण पदाच्युतः, गृहबन्धनं च प्राप्तः।

२००५ — पाकिस्तान-राष्ट्रपतिः परवेज् मुशर्रफ् भूकम्प-राहत्यै नियन्त्रण-रेखां उद्घाटयितुं प्रस्तावं दत्तवान्।

२००७ — अष्टवर्षानन्तरं बेनज़ीर् भुट्टो स्वदेशं पाकिस्तानं प्रत्यागता; तस्याः मोटर्-रैलियाम् आत्मघाती-आक्रमणे १३९ जनाः मृताः, ४५० आहताः, सा च दैवेन जीविता।

२००७ — कनाडा-संसदस्यैः “आङ् सान् सू-की” इत्यस्मै म्यान्मारस्य विपक्ष-नेत्र्यै मानद-नागरिकत्वं प्रदत्तम्।

२००७ — दूर-अन्तरिक्षे जीवन-अन्वेषणार्थं “हैटक्रीक्” प्रदेशे “एलेन् टेलिस्कोप् एरे (ए.टी.ए.)” प्रतिष्ठापितः।

२००८ — उत्तर-प्रदेश-मुख्यमन्त्रिणा मायावत्या रायबरेली-रेलकौच्-कारखानायै १८९.२५ एकर् भूमिः रेल्-मन्त्रालयाय प्रत्यर्पिता।

जन्मानि

१९१९ — विलियम्सन् ए. संग्मा — मेघालय-राज्यस्य प्रथमः मुख्यमन्त्री।

१९२५ — इब्राहीम् अल्काजी — भारतीय-रङ्गमञ्चस्य प्रसिद्धः निर्देशकः, राष्ट्रिय-नाट्य-विद्यालयस्य पूर्व-निदेशकः च।

१९२५ — नारायण-दत्त-तिवारी — उत्तर-प्रदेश-उत्तराखण्डयोः पूर्व-मुख्यमन्त्री।

१९५० — ओम् पुरी — हिन्दी-चलच्चित्रेषु प्रसिद्धः अभिनेता।

१९७२ — चिन्ता अनुराधा — आन्ध्रप्रदेशराज्यात् सप्तदश-लोकसभाया सदस्या।

निधनानि —

१८६५ — विस्काउंट् पामर्स्टन् — १९तम शताब्द्यां द्विवारं प्रधानमन्त्रिरूपेण सेवानिवृत्तः ब्रिटिश्-राजनीतिज्ञः।

१९७६ — विश्वनाथः सत्यनारायणः — विख्यातः तेलुगु-साहित्यकारः।

१९९६ — रामकृष्ण-खत्री — भारतीय-क्रान्तिकारिणां प्रमुखः।

२००८ — ई.के. मॉलोङ् — मेघालयस्य सप्तमः मुख्यमन्त्री।

२०१३ — रावुरिः भारद्वाजः — तेलुगु-उपन्यासकारः, लघु-कथाकारः, कविः, समीक्षकः च।

हिन्दुस्थान समाचार / अंशु गुप्ता