अस्माकं संकल्पः, 'एकं भारतं श्रेष्ठं भारतं', कांग्रेस-सपा इत्यनयोः 'विच्छेदं के।त्वा, नेतृत्वं कुर्याम' : योगी आदित्यनाथः
लखनऊ, 17 अक्टूबरमासः (हि.स.)। प्रदेशस्तरीयकार्यशालायां, या राजधानी इन्दिरा गांधी प्रतिष्ठाने आयोजितः आसीत्, तत्र मुख्यमंत्री श्रीयोगी आदित्यनाथः विपक्षीदलान् प्रति तीव्रं व्यंग्यं प्रकटितवन्तः। ते उक्तवन्तः – कांग्रेस्, समाजवादी पक्षः च इण्डी गठबं
सभा को संबोधित करते मुख्यमंत्री योगी आदित्यनाथ


मुख्यमंत्री के संबोधन को सुनते लोग


लखनऊ, 17 अक्टूबरमासः (हि.स.)।

प्रदेशस्तरीयकार्यशालायां, या राजधानी इन्दिरा गांधी प्रतिष्ठाने आयोजितः आसीत्, तत्र मुख्यमंत्री श्रीयोगी आदित्यनाथः विपक्षीदलान् प्रति तीव्रं व्यंग्यं प्रकटितवन्तः। ते उक्तवन्तः – कांग्रेस्, समाजवादी पक्षः च इण्डी गठबंधन च अद्यापि ब्रिटिशानाम् “फूट् डालो च राज करो” नीतिं अनुयुञ्जन्ति। एते दलाः जाति, पन्थः, धर्म इत्यादिषु आधारेषु समाजे फूट् सृजन्ति, यतः राष्ट्रस्य ऐक्यं अखण्डता च दुर्बलताम् अनुभवेत्।

मुख्यमंत्री उक्तवान् यद्यदा भारतं स्वतन्त्रं भूत्वा आगच्छत्, तदा अंग्रेजाः भारतं विभक्तुम् इच्छन्ति स्म। किन्तु लौहपुरुषः सरदारः वल्लभभायः पटेलः अद्भुतदूरदृष्ट्या दृढसंकल्पेन ५६३ रियासत्‌स्मिन् भारतगणराज्ये विलय कृत्वा राष्ट्रीय ऐक्यं दृढीकृतवान्।

सः एतदतिरिक्तं उक्तवान् – अद्य उत्तरात् दक्षिणं, पूर्वात् पश्चिमं यः भारतः ऐक्येन दृश्यते, सः सरदार पटेलस्य देनम्। तस्मात्, तस्मै कृतज्ञता प्रकटयितुं प्रधानमन्त्री श्रीनरेन्द्र मोदी नेतृत्वे विगताः ११ वर्षे प्रतिवर्षं ३१ अक्टूबर राष्ट्रिय ऐक्यदिवसः रूपेण आचर्यते।

मुख्यमंत्री योगी आदित्यनाथः उक्तवान् – भाजपा च केन्द्र-राज्यसर्वकाराश्च सरदारपटेलस्य ‘एक भारत श्रेष्ठ भारत’ स्वप्नस्य साक्षात्काराय क्रियाशीलाः। विपक्षः यदि समाजं विभज्यति, तर्हि भाजपा जिम्मेवारी वहति – ऐक्यस्य संदेशं प्रत्येक ग्रामे, प्रत्येक विधानसभायां प्रेषयितुं।

यूनिटी मार्च् तथा राष्ट्रिय ऐक्यदिवसः

मुख्यमंत्री सूचयन्ति – ३१ अक्टूबर ‘Run for Unity’ आयोजनं सम्पूर्णप्रदेशे भविष्यति। ततः १ नवम्बरात् २६ नवम्बरपर्यन्तं प्रत्येक विधानसभायां ८–१० कि.मी. ‘ऐक्य पदयात्रा’ क्रियते। तत्र आर्मी रिटायर्ड, अन्नदाता, श्रमिकाः, भाजपा-अनुषांगिकसंघटनाः, एनएसएस्, एनसीसी, स्काउट् गाइड्स् च सम्मिलिताः स्युः। यात्रायाम् ‘भारत माताः की जय’, ‘वन्दे मातरम्’, ‘नेता जी सुभाष चन्द्र बोस अमर रहें’ जयघोषः भविष्यति। प्रत्येकद्वि किलोमीटरपृष्ठे समाजे संवादेन ऐक्यं प्रसारितुं स्थानम् भविष्यति।

मुख्यमंत्री उक्तवान् – एषः कार्यक्रमः केवलं औपचारिकताया हेतु न भवेत्। प्रत्येकः कार्यकर्ता भागं सुनिश्चितं कुर्यात्। बूथस्तरात् जिला पदाधिकारीपर्यन्तं सर्वे सक्रियाः स्युः।

बाबासाहेब्-समर्पितः संविधान दिवसः तथा युवा पदयात्रा

मुख्यमंत्री सूचयन्ति – २६ नवम्बर संविधान दिवसः मन्यते। बाबा साहेब् भीमराव आंबेडकराय कृतज्ञता प्रकट्यते। प्रतिदेशे पञ्च युवकाः दिल्लीं प्रेष्यन्ते, यत्र तस्मिन् गुजरात्‌स्थले पदयात्रायाम् सम्मिलिताः स्युः। एषा यात्रा २६ नवम्बरात् ६ दिसम्बरपर्यन्तं भविष्यति।

विकसित भारतः तथा स्वदेशिनः उत्पादाः

मुख्यमंत्री उक्तवन्तः – १९४६–४७ मध्ये अंग्रेजाः भारतस्य अखण्डतां भङ्गयितुं इच्छन्ति स्म। अद्य भारतः ब्रिटेनं पराजयित्वा चतुर्थः महाबलराष्ट्रः। शीघ्रं तृतीयः महाबलराष्ट्रः भविष्यति। २०४७ पर्यन्तं भारतः विकसित राष्ट्रः भविष्यति, एषः प्रतिएकस्य संकल्पः।

त्योहारेषु स्वदेशी उत्पादान् क्रीत्वा स्थानीयकारिगण, महिला समूहाः, आत्मनिर्भर भारतः च बलं प्राप्नुवन्ति। स्वदेशी क्रयः राष्ट्रस्य अर्थव्यवस्थां दृढीकुर्यात्।

भा.ज.पा. प्रदेशाध्यक्षः चौधरी भूपेन्द्र सिंह, संगठनमहामन्त्री धर्मपालः, संयोजकः संजय राय, प्रदेशउपाध्यक्ष देवेश कोरी, प्रदेशमन्त्री शंकर लोधी च सहिताः प्रदेशपदाधिकारी, जनप्रतिनिधयः, तथा संगठनसंबद्धाः कर्मकराः उपस्थिताः।

---------

हिन्दुस्थान समाचार