काङ्ग्रेसदलेन बिहारविधानसभानिर्वाचनाय अष्टाचत्वारिंशत् (४८) प्रत्याशिनः सूची प्रकाशिताऽस्ति
नवदेहली, 17 अक्टूबरमासः (हि.स.)। काङ्ग्रस्-दलेन बिहार-विधानसभा-निर्वाचनस्य २०२५ तमे वर्षे गुरुवासरस्य रात्रौ अष्टाचत्वारिंशत् (४८) प्रत्याशिनां प्रथम-सूची प्रकाशिता अस्ति। एषा सूची अखिलभारतीय-काङ्ग्रस्-समिति (AICC) महासचिवेन के. सी. वेणुगोपालेन नूत
कांग्रेस


नवदेहली, 17 अक्टूबरमासः (हि.स.)। काङ्ग्रस्-दलेन बिहार-विधानसभा-निर्वाचनस्य २०२५ तमे वर्षे गुरुवासरस्य रात्रौ अष्टाचत्वारिंशत् (४८) प्रत्याशिनां प्रथम-सूची प्रकाशिता अस्ति। एषा सूची अखिलभारतीय-काङ्ग्रस्-समिति (AICC) महासचिवेन के. सी. वेणुगोपालेन नूतनदिल्लीस्थे मुख्यालये निर्गता। अस्मिन् सूच्यां प्रथमे चरणे चतुर्विंशतिः (२४) तथा द्वितीये चरणे चतुर्विंशतिः (२४) प्रत्याशिनः समाविष्टाः सन्ति।

दलेन एतेषु ४८ प्रत्याशिषु पञ्च महिला-प्रत्याशिनः नामनिर्देशः कृतः अस्ति। प्रदेश-काङ्ग्रस्-अध्यक्षः राजेश रामः कुटुम्बा (अनुसूचित-जातेः) निर्वाचनमण्डलेन स्पर्धिष्यति। सूच्यां दश अनुसूचित-जातेः तथा एकम् अनुसूचित-जनजातेः निर्वाचनमण्डलानि समाविष्टानि। काङ्ग्रस्-दलः महागठबन्धनस्य सह समवेत्य निर्वाचनं यास्यति, शेष-आसनानां घोषणा शीघ्रमेव भविष्यति।

प्रत्याशिनां सूची —

प्रथमः चरणः (२४ प्रत्याशी)

सोंबरसा (अनु.जा.) — सरितादेवी

बेनीपुरम् — मिथिलेशकुमारचौधरी

सकरा (अनु.जा.) — उमेशरामः

मुजफ्फरपुरम् — बिजेन्द्रचौधरी

गोपालगंजम् — ओमप्रकाशगर्गः

कुचायकोटः — हरिनारायणकुशवाहा

लालगंजम् — आदित्यकुमारराजा

वैशाली — संजीव सिंह

राजापाकरः (अनु.जा.) — प्रतिमाकुमारी

रोसड़ा (अनु.जा.) — ब्रजकिशोररविः

बछवाड़ा — शिवप्रकाशगरीबदासः

बेगूसरायः — अमिताभूषणः

खगड़िया — चन्दनयादवः

बेलदौरः — मिथिलेशकुमारनिषादः

लखीसरायः — अमरेशकुमारः (अनिश)

बारबीघा — तृसुलधारीसिंहः

बिहारशरीफः — ओमैरखानः

नालन्दा — कौशलेन्द्रकुमारः “छोटे मुखिया”

हरनौतः — अरुणकुमारबिन्दः

कुम्हरारः — इन्द्रदीपचन्द्रवंशी

पटनासाहिबः — शशांतशेखरः

बिक्रमः — अनिलकुमारसिंहः

बक्सरः — संजयकुमारतिवारी

राजपुरम् (अनु.जा.) — विष्णुनाथरामः

द्वितीयः चरणः (२४ प्रत्याशी)

बगहा — जयेशमंगलसिंहः

नौतनम् — अमितगिरी

चनपटिया — अभिषेकरंजनः

बेतिया — वासी अहमदः

रक्सौलम् — श्यामबिहारीप्रसादः

गोविन्दगंजम् — शशिभूषणरायः (गप्पू राय)

रीगा — अमितकुमारसिंहः टुन्ना

बथनाहा (अनु.जा.) — नवीनकुमारः

बेनीपट्टी — नलिनीरंजनझा

फुलपरासः — सुभोधमण्डलः

फारसिबगजम् — मनोजविश्वासः

बहादुरगंजम् — मसवर आलमः

कदवा — शकील अहमदखानः

मनिहारी (अनु.जन.) — मनोहरप्रसादसिंहः

कोरहा (अनु.जा.) — पुनमपासवान

भागलपुरम् — अजीतकुमारशर्मा

सुल्तानगंजम् — ललनयादवः

अमरपुरम् — जितेन्द्रसिंहः

चेनारी (अनु.जा.) — मंगलरामः

करगहरः — सन्तोषमिश्रः

कुटुम्बा (अनु.जा.) — राजेशरामः

औरंगाबाद — आनन्दशंकरसिंहः

वजीरगंजम् — अवधेशकुमारसिंहः

हिसुआ — नीतूकुमारी

काङ्ग्रस्-दलस्य एषा सूची निर्वाचन-प्रक्रियायाः प्रथमचरणे प्रमुखं रूपं प्रदर्शयति, यत्र महिला-प्रतिनिधित्वं, अनुसूचितवर्गस्य सहभागिता च विशेषतया दृष्टिगोचरं भवति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता