Enter your Email Address to subscribe to our newsletters
नवदेहली, 17 अक्टूबरमासः (हि.स.)। काङ्ग्रस्-दलेन बिहार-विधानसभा-निर्वाचनस्य २०२५ तमे वर्षे गुरुवासरस्य रात्रौ अष्टाचत्वारिंशत् (४८) प्रत्याशिनां प्रथम-सूची प्रकाशिता अस्ति। एषा सूची अखिलभारतीय-काङ्ग्रस्-समिति (AICC) महासचिवेन के. सी. वेणुगोपालेन नूतनदिल्लीस्थे मुख्यालये निर्गता। अस्मिन् सूच्यां प्रथमे चरणे चतुर्विंशतिः (२४) तथा द्वितीये चरणे चतुर्विंशतिः (२४) प्रत्याशिनः समाविष्टाः सन्ति।
दलेन एतेषु ४८ प्रत्याशिषु पञ्च महिला-प्रत्याशिनः नामनिर्देशः कृतः अस्ति। प्रदेश-काङ्ग्रस्-अध्यक्षः राजेश रामः कुटुम्बा (अनुसूचित-जातेः) निर्वाचनमण्डलेन स्पर्धिष्यति। सूच्यां दश अनुसूचित-जातेः तथा एकम् अनुसूचित-जनजातेः निर्वाचनमण्डलानि समाविष्टानि। काङ्ग्रस्-दलः महागठबन्धनस्य सह समवेत्य निर्वाचनं यास्यति, शेष-आसनानां घोषणा शीघ्रमेव भविष्यति।
प्रत्याशिनां सूची —
प्रथमः चरणः (२४ प्रत्याशी)
सोंबरसा (अनु.जा.) — सरितादेवी
बेनीपुरम् — मिथिलेशकुमारचौधरी
सकरा (अनु.जा.) — उमेशरामः
मुजफ्फरपुरम् — बिजेन्द्रचौधरी
गोपालगंजम् — ओमप्रकाशगर्गः
कुचायकोटः — हरिनारायणकुशवाहा
लालगंजम् — आदित्यकुमारराजा
वैशाली — संजीव सिंह
राजापाकरः (अनु.जा.) — प्रतिमाकुमारी
रोसड़ा (अनु.जा.) — ब्रजकिशोररविः
बछवाड़ा — शिवप्रकाशगरीबदासः
बेगूसरायः — अमिताभूषणः
खगड़िया — चन्दनयादवः
बेलदौरः — मिथिलेशकुमारनिषादः
लखीसरायः — अमरेशकुमारः (अनिश)
बारबीघा — तृसुलधारीसिंहः
बिहारशरीफः — ओमैरखानः
नालन्दा — कौशलेन्द्रकुमारः “छोटे मुखिया”
हरनौतः — अरुणकुमारबिन्दः
कुम्हरारः — इन्द्रदीपचन्द्रवंशी
पटनासाहिबः — शशांतशेखरः
बिक्रमः — अनिलकुमारसिंहः
बक्सरः — संजयकुमारतिवारी
राजपुरम् (अनु.जा.) — विष्णुनाथरामः
द्वितीयः चरणः (२४ प्रत्याशी)
बगहा — जयेशमंगलसिंहः
नौतनम् — अमितगिरी
चनपटिया — अभिषेकरंजनः
बेतिया — वासी अहमदः
रक्सौलम् — श्यामबिहारीप्रसादः
गोविन्दगंजम् — शशिभूषणरायः (गप्पू राय)
रीगा — अमितकुमारसिंहः टुन्ना
बथनाहा (अनु.जा.) — नवीनकुमारः
बेनीपट्टी — नलिनीरंजनझा
फुलपरासः — सुभोधमण्डलः
फारसिबगजम् — मनोजविश्वासः
बहादुरगंजम् — मसवर आलमः
कदवा — शकील अहमदखानः
मनिहारी (अनु.जन.) — मनोहरप्रसादसिंहः
कोरहा (अनु.जा.) — पुनमपासवान
भागलपुरम् — अजीतकुमारशर्मा
सुल्तानगंजम् — ललनयादवः
अमरपुरम् — जितेन्द्रसिंहः
चेनारी (अनु.जा.) — मंगलरामः
करगहरः — सन्तोषमिश्रः
कुटुम्बा (अनु.जा.) — राजेशरामः
औरंगाबाद — आनन्दशंकरसिंहः
वजीरगंजम् — अवधेशकुमारसिंहः
हिसुआ — नीतूकुमारी
काङ्ग्रस्-दलस्य एषा सूची निर्वाचन-प्रक्रियायाः प्रथमचरणे प्रमुखं रूपं प्रदर्शयति, यत्र महिला-प्रतिनिधित्वं, अनुसूचितवर्गस्य सहभागिता च विशेषतया दृष्टिगोचरं भवति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता