Enter your Email Address to subscribe to our newsletters
धनवन्तरित्रयोदशीं (18 अक्टूबरमासं)प्रति विशेषः-
रमेश सर्राफ धमोरा
धनतेरस इति पर्व दीपावली-दिवसस्य प्रारम्भं सूचयति। एषः पूजनं धनत्रयोदशी इति अपि ख्यातम् अस्ति। तद्-दिने नवीनानि वस्तूनि क्रेतुं शुभं मन्यते। इदं पर्व जनानां जीवनम् समृद्ध्या, आरोग्ये च परिपूर्णं कर्तुं विश्वासितः अस्ति। तस्मात् उत्साहेन इदं पर्व मन्यते।
धनतेरस इत्यस्मिन् दिने रजतं क्रेतुं प्रथा अस्ति। यदि न शक्येत, तर्हि अन्यानि पात्राणि क्रेतव्यानि। अस्य कारणं यत् चन्द्रमसः प्रतीकः शीतलता प्रदत्तुं शक्नोति, तथा च मनसि तृप्तिरूपं धनं वसति।
धनतेरस इत्येतत् दिनं धन्वन्तरी-त्रयोदशी वा धन्वन्तरि-जयंती अपि भवति। आयुर्वेददेवस्य जन्म-दिवसः इत्यपि एषः दिनः मन्यते। अस्मिन् दिने गणेश-लक्ष्मीः गृहे आनीयन्ते। लक्ष्मी-कुबेरस्य पूजनं तथा यमराजस्य पूजनं अपि भवति। वर्षे अस्य दिनात् एव यमराजस्य पूजनं सम्पद्यते। एषः पूजनं दिने न, अपितु रात्रौ दीपस्य माध्यमेन क्रियते।
हिन्दू-पौराणिककथाः वदन्ति यत् धनतेरस-दिने गृहे १३ दीपाः प्रज्वलितव्यानि। उत्तमानि स्वास्थ्यं समृद्धिं च प्रार्थयितुम् । तेषां दीपानां क्रमः – प्रथमं दक्षिण-दिशायाम् यमदेवाय, द्वितीयं लक्ष्मी-देव्यै, अन्यौ द्वौ मुख्यद्वार-सन्निकटे, एकः तुलसी-देव्यै, एकः गृह-छदाय, शेषाः गृहकोणेषु स्थाप्यन्ते। एते १३ दीपाः नकारात्मक-ऊर्जां बन्धनं च रक्षन्ति।
धनतेरस-दिने यमराजं प्रसन्नं कर्तुं यमुना-स्नानं अपि क्रियते। यदि यमुना-स्नानं न शक्येत, केवलं यमुना-स्मरणेन यमराजः प्रसन्नाः भविष्यन्ति। हिन्दू-धर्मे मान्यता अस्ति यत् यमराजः यमुना च सूर्यस्य सन्तानः, भ्रातृ-भगिनी च सन्ति। अतः यमराजः यमुना-स्नानं कृत्वा दीपदानं कुर्वन्तः, अकाल-मृत्यविनाशं कुर्वन्ति।
धनतेरसः धार्मिकं ऐतिहासिकं च महत्त्वं धत्ते। शास्त्रे उक्तम् यत् यमराजाय दीपदानं कुर्वन्तः कुले अकाल-मृत्यु न भवति। दीपावली-सज्जा अपि अस्मिन दिने आरभ्यते। गृहे लीप-पोतनं, चतुष्पथि रंगोली, सायंकाले दीपप्रज्वलनं, लक्ष्मी-आह्वाहनं च क्रियते।
पुरातनं पात्रं परिष्कृत्य नवीनं क्रेतव्यम्। रजत-पात्रस्य क्रयः अतीव पुण्यफलप्रदः। कार्तिक-स्नानेन प्रदोषकाले घाट, गौशाला, कूपः, तडागं, मन्दिरम् इत्येषु त्रिदिनं यावत् दीपान् प्रज्वलयितुं शुभं मन्यते। यमाय आटे-दीपकं गृह-मुखद्वारे स्थाप्य यमदीवः इति ख्यातम्। रात्रौ स्त्रियः तैलं सन्निवेश्य, नवीन-वर्तिकां निर्माय, चतुर्-बत्तिं प्रज्वालयन्ति। दीपवर्तिका दक्षिण-दिशायां स्थाप्यते। जलं, चंदनं, पुष्पाणि, तैलं, तंडुलो, गुडं, नैवेद्यादिकेन सहितं दीपकं प्रज्वाल्य यमपूजनं क्रियते।
दीपं यमदेवाय प्रज्ज्वालयद्भिः पूर्णश्रद्धया नमः कर्तव्यम्। प्रार्थना च – परिवारं दयादृष्ट्या रक्ष्यताम्, अकाल-मृत्यु न भविष्यति। धनतेरस-संध्यायां मुख्यद्वारं, आंगनं च दीपैः सज्यताम्।
यमपूजनाय संध्यायां पाट्टे स्वास्तिकं अंकित्य दीपकं प्रज्वलयेत्। छिद्रयुक्तं कोडि दीपके सन्निवेश्य, तस्मिनः चतुर्दिक् गङ्गाजलं त्रिवारं विसर्जयेत्। अक्षतं, मिष्टान्, दक्षिणा च दीपके अर्प्यन्ताम्। तत्पश्चात् हस्तयुग्मेन दीपकं प्रणम्य, परिवारस्य प्रत्येकस्य तिलकं करोतु। दीपकं गृहमुखद्वारे दक्षिणदक्षिणे स्थाप्यताम्। यमपूजनानन्तरं धन्वन्तरी पूजनं क्रियताम्।
एकं लोककथानुसारं कश्चित् राजा हेमः पुत्ररत्नं लब्ध्वा ज्योतिषककुण्डली अनुसारं विवाहदिनानन्तरं चतुर्-दिने मृत्यवशं प्राप्तः। नवविवाहिता पत्नी विलापं श्रुत्वा यमदूताः द्रविताः, परन्तु कर्मणः अधीनाः। यमराजः उपायं प्रदत्तः – कार्तिककृष्णपक्षे रात्रौ यः मम नाम्ना पूजनं कृत्वा दीपमालां दक्षिण-दिशायाम् ददाति, तस्य अकाल-मृत्यु भयः नास्ति। अतः जनाः दीपं दक्षिणदिशायां प्रज्वालयन्ति।
“ॐ धन्वंतराय नमः” इत्यस्य मन्त्रस्य जपः रोगविनाशाय, आरोग्याय च क्रियते। धनतेरसः शुद्धि-सज्जा, स्वास्थ्य-संपन्नता, पर्यावरण-साक्षरता च प्रदत्तः। दीपावलीः आर्थिक-संपन्नता न केवलं, अपितु स्वास्थ्य, पर्यावरण-अनुकूलता च प्रदर्शयति।
लेखकः हिंदूस्थानसमाचारेणः संबद्धः।
---------------
हिन्दुस्थान समाचार