धीरेन्द्रकृष्णशास्त्री अद्य सुलतानपुरे विजेथुआमध्ये रामभद्राचार्यस्य कथायां भागं ग्रहीष्यति
सुलतानपुरम्, 17 अक्तुबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे बागेश्वरधाम्नः पीठाधीशः धीरेन्द्रकृष्णशास्त्री शुक्रवासरे विजेथुआमध्ये सञ्चरन्ती रामभद्राचार्यकथायाम् भागं ग्रहीष्यति। अतिरिक्त-न्यायाधिकारी श्रीमती प्रीतीजैन: उक्तवती यत् धीर
फाईल  फोटो धीरेंन्द्र शास्त्री


सुलतानपुरम्, 17 अक्तुबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे बागेश्वरधाम्नः पीठाधीशः धीरेन्द्रकृष्णशास्त्री शुक्रवासरे विजेथुआमध्ये सञ्चरन्ती रामभद्राचार्यकथायाम् भागं ग्रहीष्यति।

अतिरिक्त-न्यायाधिकारी श्रीमती प्रीतीजैन: उक्तवती यत् धीरेंद्रशास्त्री देहलीतः हेलिकॉप्टरद्वारा प्रातः ११:३० वादने अमहट्-हवाइपट्टिकायाम् अवतरिष्यति। ततः ते यानेन कार्यक्रमस्थलं विजेथुआधामम् प्रति प्रस्थास्यति तथा अपराह्णे १:३० वादने तत्र आगमिष्यति। सायं प्रायेण ५:३० वादने ते अमहटतः हेलिकॉप्टरद्वारा देहलीं प्रतिनिवर्तिष्यति। तेषां कार्यक्रमदर्शनानुसारं सुरक्षासुविधासु दृढव्यवस्था कृता।

जनपदाधिकारिणे निर्देशानुसारं एस्.डी.एम् उत्तमकुमारतिवारी इत्यस्य नेतृत्वेन सुरक्षासुविधाव्यवस्था दृढतया आचरिता। श्रद्धालूनां महती जनसंख्या स्यात् इति मन्यते एतस्मात् प्रशासनं सम्यक् सज्जां कृतवान्। कार्यक्रमस्थले तथैव समीपक्षेत्रेषु निबिडनियन्त्रणाय पार्श्वबन्धनानि स्थाप्यन्ते। श्रद्धालूनां सुविधार्थं जलपात्राणि, चलतशौचालयाः, च दूरदर्शनोपकरणानि आयोज्यन्ते। सुरक्षाव्यवस्थां दृढतरां कर्तुं मानवविहीन-उड्डयनयन्त्रैः च दृश्यावलोकनं क्रियते। एस्.डी.एम् अवदत् यत् जनपदाधिकारिणः मार्गदर्शने कुलं ७४ न्यायाधीशाः व्यवस्थापालने साहाय्यं करिष्यन्ति।

एतस्मिन् मध्ये विश्वहिन्दूरक्षा परिषद: अन्तर्राष्ट्रीयाध्यक्षः गोपालरायः अपि शुक्रवासरे स्वसहकर्मिभिः सह सुल्तानपुरे विजेथुआमहोत्सवे भागं ग्रहीष्यति। ते अपराह्णे २ वादने हनुमतः प्रासादे दर्शनं पूजनं च करिष्यति। श्रीरायः आयोजकः विवेकतिवारी इत्यस्य विशेष-आमन्त्रणेन स्वराष्ट्रीय-समूहसहितं अत्र आगमिष्यति। विश्वहिन्दूरक्षापरिषद् धार्मिकसांस्कृतिकराष्ट्रहितसम्बद्धानां कार्यक्रमाणां मध्ये सक्रियभागित्वेन प्रसिद्धम् अस्ति।

---

हिन्दुस्थान समाचार / अंशु गुप्ता