Enter your Email Address to subscribe to our newsletters
लखनऊ, 17 अक्टूबरमासः (हि.स.)।उत्तरप्रदेश–राजधानी–लखनऊ–नवाब–वाजिद–अली–शाह–प्राणि–उद्यानस्य (चिड़ियाघर) निदेशिका आदिति–शर्मा स्थानीयजनान् प्रति अपीलं कृतवती यत्—वन्य–जीवानां हिताय तीव्र–शब्द–युक्तान् पटाखान् न प्रज्वालयन्तु। सा सर्वेभ्यः निवेदनं कृत्वा अवदत् यत् ‘ईको–ग्रीन–दीपावली’ मनयन्तु तथा पर्यावरणं स्वास्थ्यकरं स्थापयितुं सहाय्यम् कुर्युः।
निदेशिकया उक्तं शुक्रवासरे दीपावली–शुभकामनाः ददात्येव, सर्वजनं प्रति अपीलं कृतवती यत्—दीपावली–समये तीव्र–ध्वनि–युक्तान् पटाखान् न फोड़ेयुः। राकेट्–पटाखाः, ये ऊर्ध्वं गत्वा फटन्ति, न प्रज्वालयन्तु। एतेषां पटाखानां ध्वनि–प्रभावात् समीप–स्थाः वन्य–जीवाः हानिं प्राप्नुवन्ति। यदि प्रज्वालयितुं अर्हति, तर्हि लघु–ध्वनि–युक्तानि पटाखानि एव प्रज्वालयन्तु।
अत्यधिक–पटाखानां, फुलझरी–इत्यादीनां प्रयोगेण केवलं पर्यावरणे प्रदूषणं फैलति न, किन्तु प्राणि–उद्यानस्य समीपवर्ती वन्य–जीवाः अपि क्लेशं अनुभवन्ति। एते वन्य–जीवाः अस्माकं भवन्ति। तान् स्वास्थ्यकरं स्थापयितुम् उत्तरदायित्वं सर्वेषां अस्ति।
अतः सर्वेभ्यः निवेदनं यत्—ईको–ग्रीन–दीपावली–मनयन्तु, पर्यावरणं स्वास्थ्यकरं स्थापयितुं सहाय्यम् कुर्युः। वन्य–जीवानां पर्यावरणस्य च सुरक्षा–सन्तुलनाय, अस्माकं दीपावली पटाख–शोर–रहिता भूयात्, येन अस्माकं वन्य–जीवाः सुरक्षिताः स्युः, पर्यावरणं च संरक्षितं भवेत्। ध्वनि–प्रदूषणं व वायुप्रदूषणं अपि नियंत्रितं भविष्यति।
----------------
हिन्दुस्थान समाचार