Enter your Email Address to subscribe to our newsletters
कोलकाता, 17 अक्टूबरमासः (हि.स.)।राज्येन सञ्चालितं आर.जी. कर् मेडिकल् कालेज् एण्ड् अस्पताल् इत्यस्मिन् संस्थायां आपत्काल–चिकित्साधिकारी डॉ. तापस् प्रमाणिक्, यः आर.जी. कर् बलात्कार–हत्या–प्रकरणे आंदोलनस्य प्रमुखं मुख्यमुखं जातः आसीत्, स्वास्थ्यसेवायाम् त्यागपत्रं समर्पितवान्।
अस्मिन् वर्तमानसप्ताहे आर.जी. कर्–आन्दोलनसंबद्धस्य अन्यस्य अधिकारीणां द्वितीयं त्यागपत्रं एषः। अतीते एव सप्ताहस्य आरम्भे आर.जी. कर् मेडिकल् कालेजस्य पूर्व–उपाध्यक्षा डॉ. अख्तर् अली अपि त्यागपत्रं समर्पितवान्। तं प्रतिष्ठितं संस्थायां वित्तीय–अनियमिततासु मुखरं आवाज् उठानेन व्हिसलब्लोअर् इत्यनेन ख्यातः।
डॉ. अख्तर् अली, येन अन्तिमं नियुक्ति उत्तर–दिनाजपुरजिलायाः कलियागंज् स्टेट् जनरल् अस्पताल् उपाध्यक्षपदे आसीत्, स्वत्यागपत्रे उक्तवान् यत् आर.जी. कर् सहित राज्यस्य स्वास्थ्य–प्रणालीं वित्तीय–अनियमिततानां विषयकं मुखरं कृत्वा ते निरन्तरं प्रशासनिक–प्रताड़नायाः शिकाराः अभवन्।
डॉ. तापस् प्रमाणिके अपि स्वत्यागपत्रे लिखितवान् यत्, ते निरन्तर प्रशासनिक–विफलता तथा असहनीय कार्यपरिस्थितीनां कारणेन एषं कदमं उद्यतवन्तः। आपत्कालीन–विभागे रात्रिकालीन–नियुक्तसमये मेडिसिन् तथा चेस्ट् विभागस्य विशेषज्ञचिकित्सकानां नियुक्तिं ते अनेकवारं याचितवन्तः, किन्तु आर.जी. कर् प्रशासनं तेषां आवेदनानि अनादृतानि।
ते लिखितवान् यत्, अतीते वर्षे एव एषा स्थिति निरन्तरं आसीत्। प्रशासनस्य सततं विफलता तथा अतीव कार्यभारः तेषां स्वास्थ्य–मानसिकस्थितौ गंभीरं प्रभावं कृतवान्। अधुना एषा स्थिति एव कार्यं अशक्यम् कृतवती।
एवमेव, सप्ताहे डॉ. अख्तर् अली अपि त्यागपत्रं दत्त्वा मीडिया–साक्षात्कारं कृत्वा उक्तवन्तः यत् ते भ्रष्ट–प्रणालीविरुद्धं स्वयंप्रयत्नस्य सीमां अतिक्रमितवन्तः। ते उक्तवन्ति — “अहं अधुना सेवा–स्थितौ एव एषा संग्रामं निरन्तरं न कुर्वामि, किन्तु राज्यस्य भ्रष्ट–स्वास्थ्य–व्यवस्थाविरुद्धं मम संघर्षः अनवरतं भविष्यति।”
डॉ. अख्तर् अली–याचिकायाः आधारात् कोलकाता–उच्चन्यायालयेन गतवर्षे आर.जी. कर् मेडिकल् कालेज् मध्ये करोड़ाणि रूप्यकाणि वित्तीय–घोटाले विषयकमन्वेषणं केंद्रीय–अन्वेषण–ब्यूरो (CBI) इत्यस्मै सौपिता। CBI–ने अस्मिन प्रकरणे पूर्व–विवादास्पद–प्रधानाचार्यः संदीप् घोष् सहितान् कतिपयान् व्यक्तीन् गृहीत्वा न्यायालय–निग्रहे स्थापिता।
-----------------------
हिन्दुस्थान समाचार