प्रधानमन्त्री नरेन्द्रः मोदी मिस्रदेशस्य विदेशमन्त्रिणा सह मिलितवान्, उभययोः रणनीतिकविषयकः संवादः अभवत्
नवदेहली, 17 अक्टूबरमासः (हि.स.)। भारत-मिस्रयोः रणनीतिकवार्तायै सन्दर्भे डॉ॰ बद्र अब्देलती इति मिस्रदेशस्य विदेशमन्त्री शुक्रवारदिने नवदेहल्यां प्रधानमन्त्री नरेन्द्रमोदी तस्य अधिकृतनिवासे सप्तलोककल्याणमार्गे उपसृत्य मिलितवान्। प्रधानमन्त्रिणा मोदी
मिस्र के विदेश मंत्री डॉ. बद्र अब्देलती शुक्रवार को प्रधानमंत्री नरेन्द्र मोदी से मुलाकात के दौरान


नवदेहली, 17 अक्टूबरमासः (हि.स.)। भारत-मिस्रयोः रणनीतिकवार्तायै सन्दर्भे डॉ॰ बद्र अब्देलती इति मिस्रदेशस्य विदेशमन्त्री शुक्रवारदिने नवदेहल्यां प्रधानमन्त्री नरेन्द्रमोदी तस्य अधिकृतनिवासे सप्तलोककल्याणमार्गे उपसृत्य मिलितवान्।

प्रधानमन्त्रिणा मोदीना गाजा-शान्तिसन्धौ विषये मिस्रदेशस्य राष्ट्रपतिः अब्देल फतेह अल्-सिसी इत्यस्य महत्वपूर्णभूमिकायाः कृते आभारः व्यक्तः कृतश्च, तथा च आशा अपि व्यक्ता या तेन क्षेत्रे स्थायिशान्तिः स्थाप्येत। विदेशमन्त्री अब्देलती प्रधानमन्त्रिणं प्रति तस्य यात्रायाः अवधौ आयोजितस्य प्रथमस्य भारत-मिस्र सामरिकवार्तायाः विषये अवगतं कृतवान्। प्रधानमन्त्रिणा व्यापार, प्रौद्योगिकी, ऊर्जा, रक्षा, जनसंपर्कादिषु द्विपक्षीयसहकारस्य विविधक्षेत्रेषु सम्पन्नप्रगतौ सन्तोषः व्यक्तः।

प्रधानमन्त्री मोदी डॉ॰ अब्देलती सह सम्पन्नभेटनस्य चित्राणि सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् सार्वजनिकं कृत्वा उक्तवान्—

“मम कृते सुखदं यत् अहं मिस्रस्य विदेशमन्त्रिणं डॉ॰ बद्र अब्देलतीम् स्वागतवान्। गाजा-शान्तिसन्धेः विषये महत्वपूर्णभूमिका निर्वह्य यत् योगदानं कृतं, तदर्थं मम मित्रं राष्ट्रपतिं सिसी इत्यस्य प्रति हार्दिकम् आभारं व्यक्तवान्। भारत-मिस्रयोः रणनीतिक-सःभागिता अस्माकं जनानां, अस्माकं सहभागक्षेत्रस्य च, मानवतायाश्च हिताय निरन्तरं सुदृढा भवति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता