गेविनलार्सन् पुनः न्यूज़ीलैण्डस्य चयन-प्रबन्धकः अभवत्
वेलिंगटनम्, 17 अक्टूबरमासः (हि.स.)। न्यूज़ीलैण्डदेशस्य पूर्वः तीव्रगोलन्दकः गेविन् लार्सन् पुनः दलस्य चयन-प्रबन्धकपदे नियुक्तः अभवत्। तेन सैम् वेल्स् इत्यस्य स्थाने एतत् दायित्वं स्वीकृतम्। लार्सन् पूर्वमेव 2015 तः 2023 पर्यन्तं अस्मिन् पदे कार्यं
न्यूजीलैंड के पूर्व तेज गेंदबाज गेविन लार्सन


वेलिंगटनम्, 17 अक्टूबरमासः (हि.स.)। न्यूज़ीलैण्डदेशस्य पूर्वः तीव्रगोलन्दकः गेविन् लार्सन् पुनः दलस्य चयन-प्रबन्धकपदे नियुक्तः अभवत्। तेन सैम् वेल्स् इत्यस्य स्थाने एतत् दायित्वं स्वीकृतम्। लार्सन् पूर्वमेव 2015 तः 2023 पर्यन्तं अस्मिन् पदे कार्यं कृतवान् आसीत्, ततः सः इंग्लैण्डदेशीयस्य वॉरविक्शायर् इत्यस्य क्लब् मध्ये परफॉर्मेन्स् डायरेक्टर् रूपेण कार्यरतः आसीत्।

एकषष्टिवर्षीयः लार्सन् अद्यतनकाले बास्केट्-बॉल्-दलस्य नेल्सन् जायण्ट्स् इत्यस्य सह सम्बद्धः आसीत्। अधुना सः न्यूज़ीलैण्ड-दलस्य मुख्य-प्रशिक्षकेन रॉब् वॉल्टर् इत्यनेन सह मिलित्वा न्यूज़ीलैण्ड्, न्यूज़ीलैण्ड्-ए तथा न्यूज़ीलैण्ड्-एक्स्-आइ इत्येतयोः सर्वेषां दौराणां कृते दलचयनस्य दायित्वं निर्वहतुं प्रवृत्तः भविष्यति।

स्वीयनियुक्त्याः सन्दर्भे लार्सन् अधिकृत-वक्तव्ये अवदत्—

“ब्लैक्-कैप्स् तथा राष्ट्रीय-उच्च-प्रदर्शन-परिवेशे पुनरागमनं मम कृते सम्मानस्य विषयः अस्ति। अहं न्यूज़ीलैण्ड्-क्रिकेट् विषये अत्यन्तं उत्साही अस्मि, पुनः सर्वोच्चस्तरे योगदानं दातुं अवसरः लब्धः इति मम कृते अत्यन्तं रोमांचकरी अभवत्। अस्मिन् ग्रीष्मे आरभ्य कार्यं कर्तुं अहं उत्सुकः अस्मि, दलस्य सफलतायां मम योगदानं दातुम् इच्छामि।”

न्यूज़ीलैण्ड्-क्रिकेट् (एन.जेड्.सी.) संस्थायाः मुख्य-उच्च-प्रदर्शन-अधिकारी डैरिल् गिब्सन् अवदत् यत् लार्सन् इत्यस्य अनुभवं च आधुनिक-क्रिडायाः बोधं च तं अस्मिन् पदे उपयुक्तं करोति।

ते अवदन्—“गेविन् इत्यस्य अस्य भूमिकायां परिचयः तथा तस्य दायित्वानां गम्भीरबोधः तस्य चयनस्य मुख्यकारणम् आसीत्। तस्य उत्साहः, ऊर्जा च, पुनरपि योगदानं दातुं इच्छाश्च अस्मान् प्रभावितवती।”

गौरवदं यत् चयन-प्रणालीमध्ये कोऽपि परिवर्तनं न कृतम् अस्ति। दलचयनस्य अन्तिमनिर्णयः मुख्यप्रशिक्षकस्य रॉब् वॉल्टर् एव भविष्यति, यत्र लार्सन् तेन सह समन्वयं करिष्यति।

लार्सन् नवम्बरमासस्य तृतीये दिने अधिकृतरूपेण स्वीयकार्यभारं स्वीकरिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता