भारतपाकिस्तानयोः विश्वकपक्रीडायाः स्पर्धायां सर्वे अभिलेखाः उल्लङ्घिताः, महिलाक्रीडाया: इतिहासे अतीवाधिकं दृष्टा अन्ताराष्ट्रियक्रीडाप्रतियोगिता सृजिता
भारतपाकिस्तानदेश योः विश्वकपक्रीडायाः स्पर्धायां सर्वे अभिलेखाः उल्लङ्घिताः, महिलाक्रीडाया: इतिहासे अतीवाधिकं दृष्टा अन्ताराष्ट्रियक्रीडाप्रतियोगिता सृजिता। नवदेहली, 17 अक्टूबरमासः (हि.स.)। भारतस्य पाकिस्तानस्य च मध्ये ५ अक्तुबरतमे दिनाङ्के महि
भारत पाकिस्तान के बीच मैच का दृश्य


भारतपाकिस्तानदेश

योः विश्वकपक्रीडायाः स्पर्धायां सर्वे अभिलेखाः उल्लङ्घिताः, महिलाक्रीडाया: इतिहासे अतीवाधिकं दृष्टा अन्ताराष्ट्रियक्रीडाप्रतियोगिता सृजिता।

नवदेहली, 17 अक्टूबरमासः (हि.स.)। भारतस्य पाकिस्तानस्य च मध्ये ५ अक्तुबरतमे दिनाङ्के महिला-एकदिने विश्वकपक्रीडास्पर्धायां दर्शकसङ्ख्यायाः सर्वान् पूर्वान् अभिलेखान् उल्लङ्घयत्।

अन्ताराष्ट्रियक्रिकेटपरिषद् (आईसीसी) अनुसारम्, अस्यां स्पर्धायां सङ्केतमंचे २८.४ मिलियन दर्शकप्रवेशः तथा १.८७ अरबकला दृश्यकालः आसीत्। एवं महिलाक्रीडाया: इतिहासे अतीवाधिकदृष्टा अन्ताराष्ट्रियक्रीडाप्रतियोगिता जाता।

आईसीसी गुरुवासरे प्रकाशिते वक्तव्ये उक्तवान् यत् अस्यां स्पर्धायां दर्शकसङ्ख्यायाः दृष्ट्या संघार्धप्रतियोगितायाः महती स्पर्धा आसीत्। लीगचरणस्य प्रथमांशे अपि दर्शकसङ्ख्यायां अभिवृद्धेः अभिलेखः दृष्टः।

भारतपाकिस्तानयोः स्पर्धायां दूरदर्शनमाध्यमेन विश्वकपइतिहासे अतीवाधिकं मूल्यांकनं लीगस्पर्धायां जातम्। स्पर्धाया: प्रथमं ११ स्पर्धासु कुलं ७२ मिलियन दर्शकप्रवेशः आसीत्, यः पूर्वप्रकारे १६६% अधिकः। दृश्यकालसूच्यां ३२७% वृद्धिः अभिलेखिता, यः ६.३ अरबकला पर्यन्तं प्राप्तः।

स्तेडियममध्ये दर्शक-उपस्थिति: अपि उत्साहजनक: आसीत्। भारतदेशे भारतीयसमूहस्य स्पर्धासु तथा श्रीलंकादेशे श्रीलंकासमूहस्य स्पर्धासु महती दर्शकसङ्ख्या आसीत्। अन्यसमूहप्रतियोगितासु अपेक्षया अल्पदर्शकसङ्ख्या दृष्टा। कोलंबोमध्ये यदा भारत: श्रीलंका वा न क्रीडतः तदा दर्शकसङ्ख्या केवलं सहस्रेभ्यः उपरि आसीत्। ऋतुः अपि उपस्थितिपरिणामं प्रभावयति।

आईसीसी च जियोहॉटस्टार् संयुक्तसांख्यिकी-आधारेण, स्पर्धायाः प्रथम १३ स्पर्धासु ६० मिलियनतः अधिकं दर्शकप्रवेशः आसीत्, यः २०२२ संस्करणस्य तुलनायां पञ्चगुणः अधिकः। आहत्य दृश्यकालः ७ अरबकला पर्यन्तं प्राप्तः, यः पूर्वसपर्धायाः तुलनायां १२गुणः अधिकः।

१२ अक्तुबरदिनाङ्के भारतस्य बनाम ऑस्ट्रेलियायाः स्पर्धामध्ये ४.८ कोटिसमकालिकदर्शकाः

उच्चतम् अभिलेखः कृतः, यः महिलाक्रीडाया: इतिहासे नूतनः अभिलेखः।

अभिलेख-सारः

भारतपाकिस्तान स्पर्धायाम् – २८.४ कोटिनजनाः।

दृश्यकालः – १.८७ अरबकालः।

आहत्य प्रथम ११ स्पर्धासु– ७२ कोटिनजनाः। दृश्यकालः – ६.३ अरबकालः।

ऑस्ट्रेलिया स्पर्धायाम् उच्चदर्शकसङ्ख्या – ४.८ मिलियनजनाः। इयम् उपलब्धिः महिलाक्रीडाया: वृद्धमानलोकप्रियता तथा दर्शक-उत्साहस्य वृद्धिं सूचयति।

हिन्दुस्थान समाचार / अंशु गुप्ता