डाकविभागः जनवरीमासादराभ्य चतुर्विंशतिहिराभ्यः अष्टचत्वारिंशद्होराभ्यश्च मध्ये ‘वितरणाश्वासनसहिताः नूतनाः सेवाः आरप्स्यते
आश्वासनाधारितवितरणकालमर्यादासहितं सन्देश-संकुलसेवाः अपि आरप्स्यन्ते। नवदेहली, 17 अक्टूबर (हि.स.)। केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्यः सिंधिया शुक्रवारदिने अवदत् यत् भारतीयडाकविभागः आगामी वर्षस्य जनवरीमासे चतुर्विंशतिहोरापर्यन्तं अष्टचत्वारिंशत
मीडिया को संबोधित करते हुए संचार मंत्री ज्योतिरादित्य सिंधिया


मीडिया को संबोधित करते हुए संचार मंत्री ज्योतिरादित्य सिंधिया


आश्वासनाधारितवितरणकालमर्यादासहितं सन्देश-संकुलसेवाः अपि आरप्स्यन्ते।

नवदेहली, 17 अक्टूबर (हि.स.)।

केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्यः सिंधिया शुक्रवारदिने अवदत् यत् भारतीयडाकविभागः आगामी वर्षस्य जनवरीमासे चतुर्विंशतिहोरापर्यन्तं अष्टचत्वारिंशतिहोतापर्यन्तं च प्रेषणस्य वितरणस्य आश्वासनयुक्ताः सेवाः आरप्स्यते।

अस्माभिः डाकवितरणस्य च संकुलवितरणस्य च आश्वासनसहिताः नूतनाः उत्पादाः लोकार्पयिष्यन्ति इति सः उक्तवान्।

केन्द्रीयसञ्चारमन्त्री प्रेससम्मेलनं संबोधित्य अवदत् यत् जनवरीमासारभ्य चतुर्विंशतिहोरापर्यन्तं अष्टचत्वारिंशत्होरापर्यन्तं च डाकवितरणं, तथा परदिवसे संकुलवितरणं च आरप्स्यते।

सः अवदत् यत् परदिने संकुलवितरणस्य अपि सेवाः एवमेव भविष्यन्ति, येन निश्चीयते यत् संकुलवितरणं परदिवसेएव भवेत्, यतः अधुना तस्मिन् त्रिदिनात् पञ्चदिनपर्यन्तं कालः व्यतीत्यति।

मन्त्री अवदत् यत् शासनस्य लक्ष्यं २०२९ तमे वर्षे यावत् भारतीयडाकं व्ययकेन्द्रात् लाभकेन्द्रं प्रति परिवर्तयितुम् अस्ति।

सः अवदत् यत् एषा नूतना सेवा जनवरीमासे आरप्स्यते।

एतस्य प्रयासस्य उद्देशः अस्ति यत् भारतीयडाकविभागस्य कार्यप्रणालीं आधुनिकीकरणेन परिवर्तयितुम्, ग्राहकानां विश्वासं वर्धयितुं च, तथा निजीकृतडाकसेवाभिः सह अधिकं प्रभावेन प्रतिस्पर्धां कर्तुं, येन देशव्यापी त्वरितं विश्वसनीयं च वितरणं सुनिश्चितं स्यात्।

ज्योतिरादित्यः सिंधिया मिडीयाजनान् संबोधित्य अपि अवदत् यत् इण्डियापोस्टकार्यालयस्य एकवर्षीयपरिवर्तनात्मकप्रगतेः विषये प्रकाशः नीयते।

सः अवदत् — “अस्माकं ग्रामीणडाकसेवकाः भारतस्य एव पूज्यन्यासानि सन्ति। ते ग्रामे ग्रामे गत्वा विश्वासं प्रेम च सम्बन्धं स्थापयन्ति। तेषां सशक्तीकरणस्य आधारेण, तेषां व्यावसायिकप्रशिक्षणस्य आधारेण, तेषां कृते नूतनानि व्यापारमार्गान् आरभ्य, तेषां प्रगति-विकासौ अपि सुनिश्चितौ कर्तुं वयम् उद्युक्ताः।”

हिन्दुस्थान समाचार / अंशु गुप्ता