Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 17 अक्टूबरमासः (हि.स.)।
दिल्ल्ली नगरे निगमस्य (एम्.सी.डी.) नेता सदन प्रवेश वाहिः शुक्रवासरे सिविल लाइन्स् क्षेत्रे मुकुन्दपुर् वार्डकेंद्रे शौच व्यवस्था तथा गार्बेज् संवेदनशीलस्थलानां (जी.वी.पी.) निरीक्षणम् अकरोत्।
तस्मिन् समये सः उद्घाटितकचरेण विततान् कूढान् तत्क्षणं परिष्कर्तुं, अतिक्रमणमुक्तं कर्तुं च, तथा शौच अभियानम् तीव्रं कर्तुं आज्ञापयत्।
प्रवेश वाहिः मुकुन्दपुर् मार्केट् क्षेत्रे शौच सुधाराय विशेषं बलं दत्तवान्, तथा कूड़ा संकलनं कुर्वाणां संस्थायाः सम्यक् कर्म कर्तुं निर्देशं दत्तवान्।
सः अपि मुख्यमार्गेभ्यः औद्योगिकक्षेत्रेभ्यश्च अतिक्रमणं निष्कास्य यातायातजाम् निरोधयितुं आदेशं दत्तवान्।
नेता सदन प्रवेश वाहिः उक्तवान् यत् प्रधानमन्त्रिणा मोदी महोदयेन मार्गदर्शनेन, दिल्लीमुख्यमन्त्री रेखा गुप्ताया च आज्ञया सञ्चालिते स्वच्छता अभियानि मुकुन्दपुरस्य कूड़ा-संवेदनशीलस्थलेषु विशेषः ध्यानः प्रदत्तः। आगामिषु उत्सवेषु, विशेषतः दीपावल्याः पूर्वं सर्वे जी.वी.पी. चिन्हिताः स्युः, तथा गहनशौचः सुनिश्चितः।
एम्.सी.डी. नेता सदने अधिकारियों प्रति जनसमस्यासु शीघ्रं कार्यं कर्तुं निर्देशं दत्तवान्, चेत् आगामिषु दिनेभ्यः दिल्ली नगरे स्वच्छता व्यवस्थायाम् उल्लेखनीयः सुधारः दृश्यते। एतत् निरीक्षणम् एम्.सी.डी. व्यापकस्य स्वच्छता अभियानस्य अङ्गम् अस्ति, यत् नगरं स्वच्छं व्यवस्थितं च कर्तुं महत्वपूर्णं प्रयासः।
निरीक्षणे जोनाध्यक्षः क्षेत्रीयपार्षदः गुलाबसिंहः राठौरः, उपायुक्तः सिविल लाइन्स् जोन अंशुलः सिरोही, दिल्लीसर्वकारस्य अधिकारिणः, तथा निगमस्य वरिष्ठाः अधिकारिणः उपस्थिताः।
---------------
हिन्दुस्थान समाचार