Enter your Email Address to subscribe to our newsletters
- मध्य प्रदेशपर्यटनपरिषदः पवेलियन इत्यस्मै लब्धा प्रशंसाभोपालम्, 17 अक्टूबरमासः (हि.स.)।सिंगापुर-नगरे त्रिदिवसीय-आईटीबी-एशियायां-2025 , अतुल्य-भारतस्य हृदयः मध्यप्रदेशः भरतः सौंदर्यं वितरितवान्। मध्यप्रदेश-पर्यटन-परिषदा सिंगापुरे मरीना-बे-सैण्ड्स्-एक्स्पो एवं कन्वेन्शन्-सेंटरमध्ये आयोजिते प्रतिष्ठिते यात्रा-व्यापार-प्रदर्शने आईटीबी-एशिया-2025 मध्ये प्रभावशाली सहभागिता लब्धा।
15–17 अक्टोबर् मासे अनुष्ठिते अस्मिन् आयोजने राज्यस्य पर्यटन-पवेलियनस्य उद्घाटनं सिंगापुरे भारतस्य उच्चायुक्तः डॉ. शिल्पक-अंबुले कृतवान्। अस्मिन अवसरे भारत-उच्चायोगे प्रथम-लेखकः (वाणिज्य) टी. प्रभाकरः अपि उपस्थितः।
आईटीबी-एशियायां सहभागितायाः उद्देश्यं मध्यप्रदेशं समृद्ध-सांस्कृतिकं, प्राकृतिकं च साहसिक-गन्तव्यं इव वैश्विक-पर्यटन-मानचित्रे स्थापितं कर्तुं। राज्यस्य प्रतिनिधित्वं अपर-मुख्य-सचिवः (पर्यटन, संस्कृति, गृह तथा धार्मिक-न्यास) तथा एम्.पी. पर्यटन-बोर्डस्य प्रबंध-संचालकः शिव-शेखर-शुक्लः एवं प्रबंधकः (इवेंट्स् एवं मार्केटिंग्) सौरभ्-पाण्डेयः कृतवन्तः।शिव-शेखर-शुक्लः उक्तवान् यत् आईटीबी-एशिया वैश्विक-मञ्चे मध्यप्रदेशस्य पर्यटन-क्षमतां तथा विविधतां प्रदर्शनाय अवसरं दत्ते। अस्माकं लक्ष्यं राज्यं तादृशं अन्ताराष्ट्रिय-गन्तव्यं कर्तुं यत्र विक्षेपः, वन्यजीवाः, आध्यात्मिकता च सतत-पर्यटनं यात्रिणः अविस्मरणीयानुभवं प्रददाति।महत्त्वपूर्ण-सभा एवं सहयोग-उपक्रमाःअपर-मुख्य-सचिवः शुक्लः अस्मिन् अवसरे बहूनि अन्ताराष्ट्रिय-प्रतिनिधिभ्यः साक्षात्कारं कृतवान्। ते केजी-मुकिरी, लीड-कंसल्टेन्ट्, अफ्रिका-एम्.आई.सी.ई. सह आगामी एम्.आई.सी.ई.-सम्मेलनम् (9–11 सेप्टेम्बर् 2026) विषये चर्चा कृतवन्तः, यस्मिन् मध्यप्रदेशं तंजानिया, नाइजेरिया, दक्षिण-अफ्रिका च देशेषु प्रस्तुतं कर्तुं संभावनाः अन्विष्यन्ते।
अधिकं, ते मिच्-गोः, डायरेक्टर्-ऑफ्-पब्लिक्-पॉलिसी-एशिया-पैसिफिक्, Airbnb सह राज्ये सततं एवं समावेशी-पर्यटनं संवर्धयितुं संभाव्य-सहयोगं चर्चितवन्तः। अस्मिन बैठकायां ग्रामीण-होमस्टे-प्रवर्तकानां आतिथ्य-प्रशिक्षणं प्रदातुं तथा तान् वैश्विक-मञ्चे संयोजयितुं सहमतिः प्राप्ता।वैश्विक-नेटवर्किंग् तथा राज्यस्य पहचानआईटीबी-एशिया-2025 मध्ये एम्.आई.सी.ई., कॉर्पोरेट् तथा ट्रैवल्-टेक्नोलॉजी-क्षेत्रस्य प्रमुखः विशेषज्ञः, अन्तर्राष्ट्रीय-प्रदर्शकाः तथा क्रेता-जनाः सहभागं कृतवन्तः। मध्यप्रदेशस्य प्रतिनिधि-मण्डलं अनेकं B2B-सभा-मार्गे विदेशीय-टूर्-ऑपरेटरान् एवं यात्रा-संस्थाः सह सहयोग-संभवनां अन्विष्यत। अस्मिन सभा-क्रमे वन्यजीव-अभ्यारण्यः, सांस्कृतिक-विरासत्, साहसिक-पर्यटनं, फिल्म् तथा विवाह-पर्यटनम् इत्यादिषु विषये विशेषः चर्चासभा आसीत्, यस्मात् ‘अतुल्य-भारतस्य हृदयः’ इव राज्यस्य परिचयो दृढोऽभवत्।
राज्य-पवेलियनस्य दृश्यंमध्यप्रदेश-पवेलियने राज्यस्य पर्यटन-संपत्तयः, UNESCO-विश्व-धरोहरास्थलाः, साहसिक-कृत्याः, उत्तरदायित्वपूर्ण-पर्यटन-उपक्रमाः च प्रदर्शिताः। एषः स्वच्छः, हरितः, सुरक्षितः गन्तव्यः इव प्रस्तुतः, विशेषतः महिला-यात्रिकाः अनुकूलं वातावरणं प्रतिपादितम्।
आईटीबी-एशियायाम् मध्यप्रदेशस्य एषा सहभागिता राज्यस्य वैश्विक-दृश्यतां वृद्धयितुं, व्यापारिक-संबन्धान् दृढीकर्तुं, सततं एवं समावेशी-पर्यटन-आधारित आर्थिक-विकासं संवर्धयितुं महत्त्वपूर्णं पादक्रमं इव मन्यते।
_____________
हिन्दुस्थान समाचार