सिंगापुरे आईटीबी एशिया 2025 इत्यत्र अतुल्य भारतस्य हृदयं मध्यप्रदेशः समुन्नीतः
- मध्य प्रदेशपर्यटनपरिषदः पवेलियन इत्यस्मै लब्धा प्रशंसाभोपालम्, 17 अक्टूबरमासः (हि.स.)।सिंगापुर-नगरे त्रिदिवसीय-आईटीबी-एशियायां-2025 , अतुल्य-भारतस्य हृदयः मध्यप्रदेशः भरतः सौंदर्यं वितरितवान्। मध्यप्रदेश-पर्यटन-परिषदा सिंगापुरे मरीना-बे-सैण्ड्स्
सिंगापुर में आईटीबी एशिया 2025 में मध्य प्रदेश ने की भागीदारी


सिंगापुर में आईटीबी एशिया 2025 में अतुल्य भारत के हृदय मध्य प्रदेश ने बिखेरी चमक


सिंगापुर में आईटीबी एशिया 2025 में मध्य प्रदेश ने की भागीदारी


सिंगापुर में आईटीबी एशिया 2025 में मध्य प्रदेश ने की भागीदारी


- मध्य प्रदेशपर्यटनपरिषदः पवेलियन इत्यस्मै लब्धा प्रशंसाभोपालम्, 17 अक्टूबरमासः (हि.स.)।सिंगापुर-नगरे त्रिदिवसीय-आईटीबी-एशियायां-2025 , अतुल्य-भारतस्य हृदयः मध्यप्रदेशः भरतः सौंदर्यं वितरितवान्। मध्यप्रदेश-पर्यटन-परिषदा सिंगापुरे मरीना-बे-सैण्ड्स्-एक्स्पो एवं कन्वेन्शन्-सेंटरमध्ये आयोजिते प्रतिष्ठिते यात्रा-व्यापार-प्रदर्शने आईटीबी-एशिया-2025 मध्ये प्रभावशाली सहभागिता लब्धा।

15–17 अक्टोबर् मासे अनुष्ठिते अस्मिन् आयोजने राज्यस्य पर्यटन-पवेलियनस्य उद्घाटनं सिंगापुरे भारतस्य उच्चायुक्तः डॉ. शिल्पक-अंबुले कृतवान्। अस्मिन अवसरे भारत-उच्चायोगे प्रथम-लेखकः (वाणिज्य) टी. प्रभाकरः अपि उपस्थितः।

आईटीबी-एशियायां सहभागितायाः उद्देश्यं मध्यप्रदेशं समृद्ध-सांस्कृतिकं, प्राकृतिकं च साहसिक-गन्तव्यं इव वैश्विक-पर्यटन-मानचित्रे स्थापितं कर्तुं। राज्यस्य प्रतिनिधित्वं अपर-मुख्य-सचिवः (पर्यटन, संस्कृति, गृह तथा धार्मिक-न्यास) तथा एम्.पी. पर्यटन-बोर्डस्य प्रबंध-संचालकः शिव-शेखर-शुक्लः एवं प्रबंधकः (इवेंट्स् एवं मार्केटिंग्) सौरभ्-पाण्डेयः कृतवन्तः।शिव-शेखर-शुक्लः उक्तवान् यत् आईटीबी-एशिया वैश्विक-मञ्चे मध्यप्रदेशस्य पर्यटन-क्षमतां तथा विविधतां प्रदर्शनाय अवसरं दत्ते। अस्माकं लक्ष्यं राज्यं तादृशं अन्ताराष्ट्रिय-गन्तव्यं कर्तुं यत्र विक्षेपः, वन्यजीवाः, आध्यात्मिकता च सतत-पर्यटनं यात्रिणः अविस्मरणीयानुभवं प्रददाति।महत्त्वपूर्ण-सभा एवं सहयोग-उपक्रमाःअपर-मुख्य-सचिवः शुक्लः अस्मिन् अवसरे बहूनि अन्ताराष्ट्रिय-प्रतिनिधिभ्यः साक्षात्कारं कृतवान्। ते केजी-मुकिरी, लीड-कंसल्टेन्ट्, अफ्रिका-एम्.आई.सी.ई. सह आगामी एम्.आई.सी.ई.-सम्मेलनम् (9–11 सेप्टेम्बर् 2026) विषये चर्चा कृतवन्तः, यस्मिन् मध्यप्रदेशं तंजानिया, नाइजेरिया, दक्षिण-अफ्रिका च देशेषु प्रस्तुतं कर्तुं संभावनाः अन्विष्यन्ते।

अधिकं, ते मिच्-गोः, डायरेक्टर्-ऑफ्-पब्लिक्-पॉलिसी-एशिया-पैसिफिक्, Airbnb सह राज्ये सततं एवं समावेशी-पर्यटनं संवर्धयितुं संभाव्य-सहयोगं चर्चितवन्तः। अस्मिन बैठकायां ग्रामीण-होमस्टे-प्रवर्तकानां आतिथ्य-प्रशिक्षणं प्रदातुं तथा तान् वैश्विक-मञ्चे संयोजयितुं सहमतिः प्राप्ता।वैश्विक-नेटवर्किंग् तथा राज्यस्य पहचानआईटीबी-एशिया-2025 मध्ये एम्.आई.सी.ई., कॉर्पोरेट् तथा ट्रैवल्-टेक्नोलॉजी-क्षेत्रस्य प्रमुखः विशेषज्ञः, अन्तर्राष्ट्रीय-प्रदर्शकाः तथा क्रेता-जनाः सहभागं कृतवन्तः। मध्यप्रदेशस्य प्रतिनिधि-मण्डलं अनेकं B2B-सभा-मार्गे विदेशीय-टूर्-ऑपरेटरान् एवं यात्रा-संस्थाः सह सहयोग-संभवनां अन्विष्यत। अस्मिन सभा-क्रमे वन्यजीव-अभ्यारण्यः, सांस्कृतिक-विरासत्, साहसिक-पर्यटनं, फिल्म् तथा विवाह-पर्यटनम् इत्यादिषु विषये विशेषः चर्चासभा आसीत्, यस्मात् ‘अतुल्य-भारतस्य हृदयः’ इव राज्यस्य परिचयो दृढोऽभवत्।

राज्य-पवेलियनस्य दृश्यंमध्यप्रदेश-पवेलियने राज्यस्य पर्यटन-संपत्तयः, UNESCO-विश्व-धरोहरास्थलाः, साहसिक-कृत्याः, उत्तरदायित्वपूर्ण-पर्यटन-उपक्रमाः च प्रदर्शिताः। एषः स्वच्छः, हरितः, सुरक्षितः गन्तव्यः इव प्रस्तुतः, विशेषतः महिला-यात्रिकाः अनुकूलं वातावरणं प्रतिपादितम्।

आईटीबी-एशियायाम् मध्यप्रदेशस्य एषा सहभागिता राज्यस्य वैश्विक-दृश्यतां वृद्धयितुं, व्यापारिक-संबन्धान् दृढीकर्तुं, सततं एवं समावेशी-पर्यटन-आधारित आर्थिक-विकासं संवर्धयितुं महत्त्वपूर्णं पादक्रमं इव मन्यते।

_____________

हिन्दुस्थान समाचार