मृतकस्य हरिओम बाल्मीकेः परिजनैः सह मिलितो राहुल गांधी, प्रत्येकं सहायता दापितो विश्वासः
हत्यारोपिणः विरुद्ध कठोर कार्यवाह्याः याचना फतेहपुरम्, 17 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य फतेहपुरजिले शुक्रवारदिनाङ्के प्रातः नवाढ्ढनत्रिंशद्वादने कांग्रेसदलेः पूर्वाध्यक्षः सांसदश्च राहुलगान्धी नामकः जनः गतैकादशोक्ततिथौ (अक्टोबरमासस्य प्र
राहुल गांधी के आने पर कांग्रेस कार्यकर्ताओं की भींड


मृतक हरिओम का फाईल फोटो


पत्रकारों से बात करते कांग्रेस सांसद राहुल गांधी


हत्यारोपिणः विरुद्ध कठोर कार्यवाह्याः याचना

फतेहपुरम्, 17 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य फतेहपुरजिले शुक्रवारदिनाङ्के प्रातः नवाढ्ढनत्रिंशद्वादने कांग्रेसदलेः पूर्वाध्यक्षः सांसदश्च राहुलगान्धी नामकः जनः गतैकादशोक्ततिथौ (अक्टोबरमासस्य प्रथमे दिवसे) जातस्य हत्याकाण्डस्य प्रसङ्गे मृतस्य हरिओमबाल्मीकि इत्यस्य परिवारजनान् द्रष्टुं तत्र आगतः। सः पीडितपरिवारेण सह संवादं कृत्वा तेषां दुःखदुःखानि ज्ञातवान्, च तेषां कृते कांग्रेसदलेन सर्वप्रकारसहाय्यं कर्तुं प्रतिज्ञातवान्।

फतेहपुरजिले निवसतः अष्टत्रिंशतिवर्षवयस्कस्य दलितयुवकस्य हरिओमवाल्मीकि नामकस्य गतद्वितीयअक्टोबरदिनाङ्के रायबरेलीजनपदे चौरसंज्ञया भीडेन निर्दयतया प्रहृत्य हत्या कृता आसीत्। तस्य शवः रायबरेलीजनपदस्य हरचन्दपुरनामकथाने स्थिते ईश्वरदासपुररेलवेहॉल्टसमीपे प्राप्तः। ततः अनन्तरं तस्य ताडनावीडियोऽपि प्रसारितः जातः।

एतस्मिन् सम्बन्धे अभियोगः पंजीकृतः जातः, द्वादश अपराधिनः पुलिसेन गृहीत्वा कारागारे प्रेषिताः सन्ति।

कांग्रेसदलेन एतां घटनाां गम्भीरतया स्वीकृत्य प्रकरणं संज्ञानं नीतम्, आज राहुलगान्धी मृतहरिओमबाल्मीकि इत्यस्य परिवारं द्रष्टुं फतेहपुरं प्राप्तः।

एतत्पूर्वं एव जिलाप्रशासनं तस्य भ्रातरं भगिनीं च सरकारीनौकऱ्यां नियोजितवन्तः — भगिनी कुसुमः स्टाफनर्स इति पदे नियुक्ता, भ्राता शिवम् समाजकल्याणविभागीयविद्यालये कार्यरतः।

मृतस्य भ्राता शिवम नामकः एकं विडियोसन्देशं प्रकाशितवान्, यत्र सः उक्तवान् — “वयं प्रशासनस्य क्रियासन्तोषे सन्तुष्टाः स्मः। राहुलगान्धी अत्र राजनीति हेतुं न आगच्छन्तु।” हरिओमस्य परिवारजनाः राहुलगान्धिनं द्रष्टुं अस्वीकारं कृतवन्तः।

अस्मिन्प्रसङ्गे कांग्रेसदलेन उक्तं यत् — “एषा भाजपा-दलेन निर्मिता राजनैतिकदबावस्य षड्यन्त्ररूपा योजना अस्ति।”

पुलिसया सततं अनुसन्धानं च गिरफ्तारी च क्रियते। अद्याप्यपि द्वादश अपराधिनः गृहीत्वा कारागारे प्रेषिताः सन्ति।

गतशनेवारदिने हरिओमवाल्मीकि इत्यस्य परिवारजनाः उत्तरप्रदेशमुख्यमन्त्रिणं योगीआदित्यनाथं दृष्टवन्तः। रायबरेलीजनपदस्य ऊँचाहारविधानसभायाः विधायकः मनोजपाण्डेयेन सह मृतस्य भार्या संगीता, कन्या अनन्या च मुख्यमन्त्रिणा सह साक्षात्कृतवन्तः।

हिन्दुस्थान समाचार