बिहारे राजग-संयोजनस्य विगत-विंशतिवर्षेषु सर्वाधिकबहुमतयुक्तसर्वकारः भविष्यति - अमितशाहः
पटना, 17 अक्टूबरमासः (हि.स.)। बिहारे निर्वाचन-उत्साहस्य मध्ये सभानां जनसभानां च शृङ्खला आरब्धा अस्ति। सर्वे राजनैतिक-दलानां नेतारः स्वस्व-प्रत्याशिनां पक्षे मतदातॄन् प्रति मतदानस्य निवेदनं कुर्वन्ति। अस्मिन् क्रमणे केन्द्रीयगृहकार्यमन्त्री अमितशाहः
अमित शाह सारण में चुनावी सभा को सम्बोधित करते हुए


पटना, 17 अक्टूबरमासः (हि.स.)। बिहारे निर्वाचन-उत्साहस्य मध्ये सभानां जनसभानां च शृङ्खला आरब्धा अस्ति। सर्वे राजनैतिक-दलानां नेतारः स्वस्व-प्रत्याशिनां पक्षे मतदातॄन् प्रति मतदानस्य निवेदनं कुर्वन्ति। अस्मिन् क्रमणे केन्द्रीयगृहकार्यमन्त्री अमितशाहः अपि शुक्रवासरे सारणजनपदस्य तरैयाविधानसभा क्षेत्रे भारतीयजनतापक्षस्य प्रत्याशी जनकसिंहस्य पक्षे निर्वाचनसभाम् सम्बोधितवान्।

सभायां जनसमूहं सम्बोध्य गृहकार्यमन्त्री अमितशाहः उक्तवन्तः— “अस्मिन् वार्षे बिहारे राजगसंयोजनस्य विगतबीशतिवर्षेषु सर्वाधिकबहुमतयुक्ता सर्वकारः भविष्यति।” ते अवदन्— “यस्य प्रचारस्य आरम्भः सारणात् भवति, तत्र सदा विजय एव लभ्यते। यदि लालूयादवस्य जंगलराजस्य विरोधे संघर्षस्य संकल्पः गृह्यते च यदि विगते विंशत्यां वर्षेषु लालू-राबड़ीद्वारा निर्मितां अवस्थां बिहारयुवानः स्मारयितुम् इच्छन्ति, तर्हि सारण-छपरा इत्येतयोः प्रदेशयोः अपेक्षया अन्यत् उपयुक्तं स्थानं नास्ति।”

ते कार्यकर्तॄन् प्रति आह्वानं कृतवन्तः यत् ते जनसामान्यं प्रति सर्वकारस्य उपलब्धीम् संदेशं च प्रभावेन सम्प्रेषयन्तु।

अमितशाहः उक्तवान्— “वयं बिहारे नीतिशकुमारस्य नेतृत्वे संग्रामं कुर्मः, देशव्यापी च नरेन्द्रमोदिजीस्य नेतृत्वे कार्यं कुर्मः। अस्मिन् वार्षे चत्वारः दीपोत्सवाः अस्माभिः उत्सवभावेन मन्यन्ते।” ते व्याख्यातवन्तः— “प्रथमः दीपोत्सवः सः यदा प्रभुः श्रीरामः अयोध्यां पुनरागतः, सः शीघ्रमे आगच्छति। द्वितीयः दीपोत्सवः सः यदा नीतिश-मोदीद्वयेन बिहारराज्यस्य जीविका-दीदीनाम् आधिकोषेषु दश-दश-सहस्ररूप्यकाणि प्रदत्तानि। तृतीयः दीपोत्सवः वस्तुसेवाकरस्य सुधारसमये, यदा त्रिशत्-पञ्चनवत् वस्तूनां मूल्यं न्यूनं कृतम्। चतुर्थः दीपोत्सवः चतुर्दशे नवम्बर-मासे भविष्यति, यदा अभूतपूर्वमतभेदेन राजग-सर्वकारः बिहारे स्थाप्यते, लालू-राहुलयोः पक्षयोः विनाशः भविष्यति।”

गृहकार्यमन्त्री अवदन्— “राजग-सर्वकारराज्यस्य एकं कोटिषट्-सप्ततिलक्षपरिवाराणि निःशुल्क-विद्युत्‌सेवया उपकुरुते। वृद्धापेन्शनं त्रिगुणं कृतम्। अधुना बिहारे गन्तुं पञ्चघण्टाभ्यः अधिकः समयः न भवति। पूर्वं तु अपहरणं फिरौती च उद्योगरूपेण आसीत्। अधुना राजग-सर्वकारः मार्गनिर्माणं उद्योगारोपणं च कुर्वन्ति।”

ते पुनरपि उक्तवन्तः— “पञ्चशतं पञ्चाशदधिकानि वर्षाणि रामलला स्वजन्मभूमौ कुटीके अधिवासं कुर्वन्ति स्म। यदा मन्दिरनिर्माणस्य विषयः आगतः, तदा काँग्रेस्-पक्षः तस्य सहयोगी दलाः च विरोधं कृतवन्तः। किन्तु २०१९ तमे वर्षे नरेन्द्रमोदिजी राममन्दिरस्य भूमिपूजनं कृत्वा प्राणप्रतिष्ठां सह भव्यनिर्माणं सम्पन्नं कृतवन्तः। बिहारे अपि सीतामढ़ी-स्थिते पुनौराधाम्नि माता-सीतायाः भव्यं मन्दिरं निर्मीयते।”

इत्यनन्तरं अमितशाहः पटनायाम् अणे मार्गे स्थिते मुख्यमंत्रीनिवासे नीतिशकुमारं साक्षात्कृतवन्तः। अष्टादशमिनिटपर्यन्तं उभयोः मध्ये संवादः अभवत्। ततः अमितशाहः विमानपत्तनं गतवन्तः, तस्मात् छपरा-तरैयां प्राप्तवान्, यत्र तेन जनसभायां सम्बोधनं कृतम्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani