पीएमश्री योजनायाः प्रेरणया उत्तराखंडे निर्मास्यते विद्यालयेभ्यो योजनाः- मुख्य सचिवः
-स्वयं सहायता समूहेभ्यः क्षमता विकास कार्यक्रमः संचालयिष्यते देहरादूनम्, 17 अक्टूबरमासः (हि.स.)।मुख्यसचिवः आनन्दबर्द्धनः शुक्रवारदिने सचिवालये पी.एम्.श्री तथा लखपति-दीदी-योजना इत्येतयोः समीक्षां कृतवान्। मुख्यसचिवेन निर्देशः दत्तः यत् उत्तराखण्डर
मुख्य सचिव आनन्द बर्द्धन शुक्रवार को सचिवालय में पीएमश्री और लखपति दीदी योजना की समीक्षा करते।


-स्वयं सहायता समूहेभ्यः क्षमता विकास कार्यक्रमः संचालयिष्यते

देहरादूनम्, 17 अक्टूबरमासः (हि.स.)।मुख्यसचिवः आनन्दबर्द्धनः शुक्रवारदिने सचिवालये पी.एम्.श्री तथा लखपति-दीदी-योजना इत्येतयोः समीक्षां कृतवान्। मुख्यसचिवेन निर्देशः दत्तः यत् उत्तराखण्डराज्ये अपि पी.एम्.श्री-योजनाया: आदर्शं स्वीकृत्य विद्यालयानां आधुनिकीकरणार्थं विशेषा योजना प्रवर्त्यताम्।

अवसरे अस्मिन् मुख्यसचिवः अवदत्— पी.एम्.श्री-योजनायाः अन्तर्गतं विद्यालयेभ्यः पञ्चवर्षपर्यन्तं चत्वारिंशच्च-चत्वारिंशत् लक्षरूप्यकपर्यन्तं धनराशिः (कुलं द्विकोटिरूप्यकं) प्रदीयते, यस्य साहाय्येन विद्यालयेषु स्मार्ट्-क्लास, विज्ञान-प्रयोगशालाः, पुस्तकालयाः, क्रीडासुविधाः च उपलभ्यन्ते।

तेन अधिकारिणः प्रति आदेशः दत्तः यत् पी.एम्.श्री-योजनाया: तर्जन्यया एव प्रदेशे अपि योजना संचालनीया, यथा विद्यालयेषु बालकानां पठन-पाठनार्थं आधुनिकसुविधाः उपलभ्येरन्। अस्य परिणामरूपेण प्रदेशस्य सर्वे राजकीयविद्यालयाः स्मार्ट्-क्लास, विज्ञान-प्रयोगशालाः, पुस्तकालयाः इत्यादिभिः शीघ्रं संतृप्ताः भविष्यन्ति। सः अवदत् यत् अस्य कार्यस्य आरम्भः क्लस्टर-विद्यालयैः कर्तव्यः।मुख्यसचिवेन लखपति-दीदी-योजनायाः अपि समीक्षां कृत्वा एतां योजना अधिकं कारगरां कर्तुं निर्देशः दत्तः यत् स्वयं-सहायता-समूहानां उत्पादनेषु तन्त्रज्ञानस्य अधिकतमं उपयोगः क्रियेत, गुणवृद्ध्यर्थं च सततं क्षमता-विकास-कार्यक्रमाः सञ्चाल्यन्ताम्।तेन उक्तं यत् लखपति-दीदी-योजनायाः निरन्तरं मॉनिटरिंग् (निगमनम्) क्रियेत। अस्याः योजनायाः अन्तर्गतं राज्यस्तरीया संचालन-समिति तथा राज्यस्तरीया निरीक्षण-समितिक्ष शीघ्रं गठनीया। तयोः च नियमिताः उपवेशनानि आयोज्यन्ताम्।तेन आदेशः अपि दत्तः यत् स्वयं-सहायता-समूहानां उत्पादनेभ्यः बाजार-सुविधा प्रदीयताम्, ई-कॉमर्स-प्लैटफॉर्म, रिटेल्-चेन इत्यादिषु अधिकः केन्द्रितभावः क्रियेत। तेन उक्तं यत् एते उत्पादाः हाउस् ऑफ् हिमालयाज् इत्यस्मिन् अपि सम्मिल्येरन्।

अस्मिन् अवसरे प्रमुखसचिवः आर्. मीनाक्षीसुन्दरम्, अपरसचिवः विजयकुमार-जोगदण्डे, मेहरबानसिंह-बिष्टः, झरनाकामठान् इत्यादयः अन्ये वरिष्ठाः अधिकारीणः अपि उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार