Enter your Email Address to subscribe to our newsletters
झाबुआ - जनपदाधिकारी नेहामीणा राष्ट्रपतेः समक्षम् कार्ययोजनां प्रस्तोष्यति।
भोपालम्, 17 अक्तुबरमासः (हि.स.)। मध्यप्रदेशः आदिकर्मयोगी- अभियानस्य क्रियान्वयनाय देशे उत्कृष्टं प्रदर्शनं कृत्वा प्रथम पञ्चराज्येषु स्थानं प्राप्तवान् अस्ति। राष्ट्रपति: द्रौपदीमुर्मु: अद्य (शुक्रवासरे) नवदेहलीमध्ये आदिकर्मयोगी- अभियानस्य राष्ट्रीयसंमेलनम् आयोज्य मध्यप्रदेशं सम्मानयिष्यति। राष्ट्रपति: मुर्मु: इन्दौरसंभागस्य पञ्च जनपदान् — बड़वानी, धार:, खंडवा, झाबुआ, बुरहानपुरञ्च — सम्मानयिष्यति।
इन्दौरसंभागे संभागायुक्तः
डॉ. सुदामखाड़े अवदत् यत्
आदिकर्मयोगी-अभियानस्य अन्तर्गतं संभागं महतीसिद्धिं लब्धवान्। झाबुआ-जनपदं स्वविशेषसिद्धये राष्ट्रपतेः द्रौपदीमुर्मोः समक्षं प्रस्तुतीकरणस्य अवसरः लभ्यते।
डॉ. खाड़े अवदत् यत् शुक्रवासरे नवदेहलीमध्ये आयोजिते समारोहे झाबुआ- जनपदाधिकरी नेहामीणा आदि कर्मयोगी-अभियानम् एवं आदि कर्मयोगीपर्वणः विषये स्वप्रस्तुतिकरणं दास्यति। तथा च बुरहानपुर-जनपदं धरती आबा-जनजातीयग्राम-उत्कर्ष-अभियानस्य अन्तर्गतम् उत्कृष्टकार्याय चयनितम् अस्ति।
१७ सितम्बरात् २ अक्तुबरपर्यन्तम्
आदि-कर्मयोगी पर्वणि लक्ष्यसाधिता:
जनजातीयकार्यविभागस्य आयुक्तः ब्रजेशपाण्डे अवदत् यत् इन्दौरसंभागे संभागायुक्तस्य डॉ. खाड़े इत्यस्य निर्देशने उत्कृष्टकार्यं सम्पादितम्। प्रदेशे सर्वत्र 17 सितम्बरात् 22 अक्तुबरपर्यन्तम् आयोजितम् आदिकर्मयोगी पर्वणि इन्दौरसंभागे चिन्हितानि ३३७३ ग्रामाणि न केवलं चयनितानि, किन्तु बहूनि निर्धारितानि मापदण्डानि समयेन पोर्टलमध्ये प्रवेशितानि अपि। इन्दौरसंभागस्य ३३७३ जनजातीय ग्रामाणां कार्ययोजना सम्पूर्णतः सज्जिता। पर्वणि तहसील-ग्रामस्तरे प्रशिक्षणं कृत्वा आदि सेवाकेंद्राणि स्थाप्यन्ते च ग्रामाणां मूलभूत-आवश्यकतानानुसारं सर्वेक्षणं कृत्वा रूपरेखा निर्मिता। एवं इन्दौरसंभागस्य अष्टसंगणकक्षेत्रे पञ्चजनपदाः शुक्रवासरे राष्ट्रपति: द्रौपदीमुर्मु: द्वारा सम्मानिताः भविष्यन्ति।
स्वास्थ्यपोषणक्षेत्रे झाबुआ-जनपदस्य उपलब्धिः।
ते अवदत् यत् जनजातीयक्षेत्रे झाबुआ-जनपदस्य राष्ट्रपतेः समक्षं प्रस्तावस्य प्रस्तुतीकरणस्य च अवसरः लभ्यते। झाबुआ-जनपदस्य आयुक्ता नेहामीणा स्वास्थ्यपोषणक्षेत्रे “मोटी आयी” नामकं कार्यं कृतवन्तः, यत् राष्ट्रीयस्तरे प्रशंसितम्। अधुना आयुक्ता स्वजनपदस्य नवाचारं देशस्य प्रथमनागरिकस्य समक्षं देहलीमध्ये प्रदर्शयिष्यति। झाबुआ-जनपदस्य ६५१ ग्रामाणां प्रस्तावः सज्जितः। प्रस्तावे जनपदस्य अन्तरालानि, स्वास्थ्यपोषणं, च अन्येषु क्षेत्रेषु उन्नतकार्ययोजनाः अपि समाविष्टाः स्युः।
---
हिन्दुस्थान समाचार / अंशु गुप्ता