Enter your Email Address to subscribe to our newsletters
नवदेहली, 17 अक्टूबरमासः (हि.स.)। श्रीलङ्कायाः प्रधानमन्त्री डॉ. हरिणी अमरसूर्या इति शुक्रवासरे अत्र प्रधानमन्त्रिनरेन्द्रमोदिना सह मिलितवती। डॉ. अमरसूर्यायाः सस्नेहम् अभिनन्दनं कृत्वा प्रधानमन्त्रिणा उक्तं यत्, एषा यात्रा ऐतिहासिकं बहुविधं च भारत–श्रीलङ्का–सम्बन्धं नूतनया गत्या प्रवर्तयिष्यति।
प्रधानमन्त्री मोदी स्वस्य अप्रैल् मासे श्रीलङ्कायां कृतां राजकीययात्रां स्मृतवान्, यस्यां सः राष्ट्रपतिना अनुरेण कुमार दिसानायक नाम्ना सह सर्वेषां सहयोगक्षेत्राणां विषये उपयोगीनां चर्चाः कृताः आसन्। उभौ नेतारौ शिक्षायाः, प्रौद्योगिक्याः, नवनिर्माण-विकास-सहयोगस्य च क्षेत्रेषु, तस्मिन् च मच्छिकारकजनस्य कल्याणे च, सहयोगस्य बलीकरणमार्गान् अवलोकयामासताम्।
प्रधानमन्त्री मोदी भारत–श्रीलङ्का–विशेषसम्बन्धस्य उल्लेखं कृत्वा उक्तवान् यत्, उभययोः राष्ट्रयोः संयुक्तविकासयात्रायां सहकार्यं भारतस्य दृढप्रतिज्ञा अस्ति।
प्रधानमन्त्री मोदी राष्ट्रपतिं दिसानायकं प्रति हार्दिकं शुभकामनाः प्रेषितवान्, चिरकालं सम्पर्कं धारयितुं च उत्सुकताम् अभिव्यक्तवान्।
प्रधानमन्त्री मोदी एक्स् माध्यमे पोस्टं कृत्वा उक्तवान्— “श्रीलङ्कायाः प्रधानमन्त्रिणी सुश्री हरिणी अमरसूर्यायाः स्वागतं कुर्वन् अहं परमं सन्तोषं अनुभवामि। तया सह शिक्षायाः, नारीशक्तीकरणस्य, नवाचारस्य, विकाससहयोगस्य, च मच्छिकारकजनकल्याणस्य च विषयेषु विस्तृता चर्चा अभवन्। सन्निकटपड़ोशीभूतयोः राष्ट्रयोः अस्माकं सहयोगः उभयोः जनानां च संयुक्तप्रदेशस्य च समृद्ध्यर्थं अत्यन्तं महत्वपूर्णः अस्ति।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani