Enter your Email Address to subscribe to our newsletters
— 15 नगरेषु न्यूनतमतापमानं 20 अंश सेल्सियस् इति।
भोपालम्, 17 अक्टुबरमासः (हि.स.)। मध्यप्रदेशे आगामित्रिदिवसेषु वर्षायाः सम्भावना अस्ति। राज्यस्य दक्षिणभागे लघुवृष्टेः अपेक्षा अस्ति। कतिपये स्थाने मेघाः आच्छादिताः दृश्यन्ते, परन्तु तीव्रवृष्टेः चेतावनी नास्ति। यद्यपि चत्वारः दिवसाः पूर्वमेव वर्षाकालः प्रदेशात् निवृत्तः, तथापि केषुचित् जनपदेषु अद्यापि वर्षादारः प्रवर्तमानः अस्ति।
वातावरणविभागस्य अनुसारम्, दक्षिणपूर्वारबसागरेन सह लक्षद्वीपप्रदेशे च वायोः उपरिभागे चक्रवातः उत्पन्नः अस्ति। सः एकस्मिन् न्यूनदाबवर्तुले परिवर्तयितुं शक्यते इति 19 अक्टुबरयावत् सम्भाव्यते। वायवः अपि पूर्वदिशि सन्ति, येन मेघाः आच्छादिताः भवन्ति तथा कतिपये स्थलेषु लघुवृष्टिः अपि दृश्यते। वातावरणविभागः दिनत्रयपर्यन्तं राज्यस्य दक्षिणभागे लघुवृष्टेः अनुमानं कृतम्। शुक्रवासरे शनिवासरे च (17-18 अक्टुबरमासः) इन्दौर, उज्जयिनी, जबलपुर, नर्मदापुर, छिन्दवाडा, खण्डवा, झाबुआ, धार, आलीराजपुर, खरगोन, बडवानी, बुरहानपुर, देवास, आगरमालवा, नीमच, शाजापुरम्, रतलाम, बैतूल, हरदा, कटनी, सिवनी, नरसिंहपुर, डिण्डोरी, बालाघाट, मण्डला इत्येषु वर्षा सम्भवति इति।
एतस्मिन्नन्तरे राज्ये शीतलता अपि प्रारब्धा। 15 नगरेषु न्यूनतमतापमानं 20 अंशसेल्सियस् इत्यतः अधः प्राप्तम्। बुधवासर-शुक्रवासरयोः मध्ये खण्डवायां न्यूनतमतापमानं 16 अंशसेल्सियस् इति आसीत्। दिवसे खजुराहो-नगरे 34.2 अंशसेल्सियस् इति उच्चतमतापमानम् अभिलिखितम्। अस्मिन् वर्षाकाले मध्यप्रदेशे अतिवृष्टिः अभवत्। कुलम् 3 मासान् 28 दिवसान् पर्यन्तं वर्षा जाता, च 10 वर्षेषु तृतीयवारं सर्वाधिकं जलं प्राप्तम्। भोपाल, ग्वालियर इत्यादयः 30 जनपदाः अपि अतिवृष्टिप्राप्ताः।
अस्मिन् वर्षाकाले सर्वाधिकवृष्टिः गुणा जनपदे जाताः, यत्र समग्रकाले 65.7 इञ्चपरिमितं जलं पतितम्। श्योपुरजनपदे तु 216.3 प्रतिशतवृष्टिः अभवत्। विशेषज्ञाः वदन्ति — “उत्तमावृष्टिः केवलं पेयजलार्थं न, किन्तु सिंचनार्थम् अपि पर्याप्तं जलं लब्धम्। भूजलस्तरः अपि वर्धिष्यते।” तथापि शाजापुरजनपदे न्यूनतमा वृष्टिः, केवलं 28.9 इञ्च अर्थात् 81.1 प्रतिशतम् इति अभवत्। पूर्वं वातावरणविभागेन सम्पूर्णवर्षाकाले 106 प्रतिशतवृष्टेः अनुमानं कृतम्, किन्तु अन्ते 15 प्रतिशतं जलम् अधिकं पतितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता