Enter your Email Address to subscribe to our newsletters
नासिकम्, 17 अक्टूबरमासः (हि.स.)।देशस्य विमानयानां तथा रक्षा–स्वावलम्बनस्य क्षेत्रे अद्यतनः दिवसः ऐतिहासिकः भविष्यति, यतः हिन्दुस्थान–एयरोनॉटिक्स–लिमिटेड् (एच्.ए.एल्.) इत्यस्य निर्माणेन तेजस् नामकः एल्.सी.ए. मार्क्–१ए इति युद्धविमानः प्रथमवारं विहायसि उड्डयिष्यति।
रक्षामन्त्री श्रीराजनाथ–सिंहस्य सन्निधौ अद्य महाराष्ट्रराज्यस्य नासिक–नगरमध्ये तेजस् एल्.सी.ए. मार्क्–१ए इति युद्धविमानस्य प्रथम–उड्डयनं भविष्यति। अस्य प्रथम–उड्डयनस्य अवसरः राष्ट्रस्य वैज्ञानिकी–सिद्धेः सह राष्ट्रस्य सामरिक–स्वावलम्बन–दिशायाम् एकः मीलस्तम्भः भविष्यति।
एच्.ए.एल्–संस्थया निर्मितः तेजस् मार्क्–१ए नामकः स्वदेशी–युद्धविमानः अद्य नासिके प्रथमवारं विहायसि उड्डीयिष्यति। एषः स्वदेशनिर्मितः एल्.सी.ए. मार्क्–१ए इति युद्धविमानः भारतीय–वायुसैनायाः सामर्थ्यं संवर्धयन् मिग्–२१ इत्यस्य स्थानं गृहीत्वा तस्य उत्तराधिकारी भविष्यति।
भारतीय–वायुसैनया गतमासे २६ सितम्बर–तारिखे मिग्–२१ विमानं सेवानिवृत्तं कृतम्। यद्यपि अस्य वायुसैनायां औपचारिक–स्वीकारः अद्यापि न जातः, तथापि एच्.ए.एल्–संस्थाया अभिप्रायः अस्ति यत् शीघ्रमेव एषः विमानः भारतीय–वायुसैनायाः बेडे समाविष्टः भविष्यति।
विशेषतः, तेजस् मार्क्–१ए इति युद्धविमानं तेजस् नामकस्य पूर्ववर्जनस्य उत्क्रान्त–रूपं अस्ति, यस्य वेगः २२०० कि.मी. प्रति–घण्टा इत्यधिकः अस्ति। एषः ब्रह्मोस इत्यादिभिः स्वदेशनिर्मितैः अस्त्रैः सह सज्जः भविष्यति। अस्मिन् अद्यतन–एवियोनिक्स् तथा राडार्–प्रणाल्यः स्थापिता अस्ति।
अन्याः विशेषताः — एषः सर्वेषु कालप्रकारेषु, दिन–रात्रयोः, सर्वेषु युद्ध–स्थितिषु च एकस्मिन्नेव समये बहून् लक्ष्य–वस्तून् भेदन–सामर्थ्यं धारयति। एषः पूर्णतः स्वदेश–प्रौद्योगिकी–निर्मितः, विदेशी–निर्भरता–विहीनः च अस्ति।
---------------
हिन्दुस्थान समाचार