Enter your Email Address to subscribe to our newsletters
कानपुरम्, 17 अक्टूबरमासः (हि.स.)
इङ्ग्लैण्डदेशस्य वेलिङ्गबोरो–नगर–परिषदायाः मेयरः राज–मिश्रः अवदत् यत्, “अहं यदा पूर्वस्मिन् समये कानपुरनगरं आगतः आसम्, तदा इदानीन्तन–स्थितेः तुलनया नगरस्य व्यवस्थासु महान् परिवर्तनं दृष्टवान् अस्मि। नगरस्य मार्गान्, स्वच्छतां च दृष्ट्वा इदं ज्ञायते यत् अत्रस्थाः नागरिकाः जागरूकाः भवन्ति। कानपुरनगरस्य विकासः अपि शीघ्रतया प्रवर्तते। इदानीं तु नगरं पूर्वत एव अधिकं निर्मलम् अभवत्। तथापि ये मूलभूत–विषयाः सन्ति, तेषां दृष्ट्या भारतदेशे नियोजितरीत्या सर्वं कर्तुं न शक्यते। प्रशासनं नागरिकाश्च अस्य दिशायां अपि ध्यानं दद्यात् इति आवश्यकम्।”
वेलिङ्गबोरो–नगर–परिषदायाः मेयरः राज–मिश्रः अद्य कानपुरनगरं प्राप्तः। तत्र सः कानपुर–नगरस्य महापौर्या प्रमिला–पाण्डेय–नाम्न्या सह भेटां कृतवान्। नगर–निगम–मुख्यालयं प्राप्ते सति वेलिङ्गबोरो–नगरस्य मेयरस्य राज–मिश्रस्य स्वागतं ढोल–ताश–वाद्यैः पुष्पमालाभिः च कृतम्। तस्मिन् अवसरः अनेकाः सभासदाः अपि उपस्थिताः आसन्।
इङ्ग्लैण्डदेशात् आगतः मेयरः सभासदैः सह संवादं कृतवान्, तान् च नगर–विकासार्थं कतिपयान् उपदेशान् दत्तवान्। सः अवदत् यत् ब्रिटेनदेशे सर्वाणि गृहाणि समरूपेण एव निर्मीयन्ते, गृहाणां रचनाः अपि प्रायः सर्वेषां समानाः भवन्ति, ततः एव तेषां निर्माणाय अनुमतिः दीयते। कारणं हि तत्र वर्षा बहु भवति, शीतं च अतीव भवति। हिमवृष्टिकाले तापमानं शून्याङ्कं पर्यन्तं पतति। अतः तत्र नियोजित–रीत्या एव निर्माण–कार्यं क्रियते।
हिन्दुस्थान समाचार