Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 17 अक्टूबरमासः (हि.स.)।उत्तराखण्डराज्ये प्रसिद्धः चतुर्थकेदारः भगवान् रुद्रनाथः अस्य कपाटाः अद्य शुक्रवासरे प्रातःकाले शीतकालाय निरुद्धाः। भगवान् रुद्रनाथस्य डोली अपि अद्य एव गोपीश्वरं प्राप्स्यति। कपाटनिरोधस्य समये अत्र प्रायः पञ्चशताधिकाः श्रद्धालवः उपस्थिताः आसन्।
रुद्रनाथधामस्य पुजारी सुनील–तिवारी महोदयेन उक्तम् यत्, प्रातः चत्वारः वादनात् भगवान् रुद्रनाथस्य पूजा आरभिता आसीत्। सर्वाः पूजाः संपन्नाः कृत्वा प्रातः षष्ठवादने मन्दिरस्य कपाटाः शीतकालाय निरुद्धाः।
साढे सप्तवादने भगवान् रुद्रनाथः डोलीनायां आगत्य इदं स्थानं प्रस्थानं कृतवन्तः। डोली पञ्चगङ्गा, पितृधार, पनार, गुग्याल इत्यादीनि मार्गाणि अनुगम्य मोली–बुग्याल प्राप्स्यति। तत्र भगवान् रुद्रनाथाय राजभोगः (नवोद्यान–अन्नभोगः) समर्प्यते। ततः डोली सगर–ग्रामं प्राप्स्यति, अत्र अपि नवोद्यान–अन्नभोगः आयोज्यते।
हिन्दुस्थान समाचार