Enter your Email Address to subscribe to our newsletters
- केंद्रीयराज्यमन्त्री जितिनप्रसादः “उत्तराखण्ड एआइ प्रभावशिखर-सम्मेलने 2025” इत्यस्मिन् सम्मिलितः भविष्यति।
देहरादूनम्, 17 अक्टूबरमासः (हि.स.)। केंद्रीयराज्यमन्त्रिणौ जितिनप्रसादः सावित्रीठाकुरश्च अद्य उत्तराखण्डप्रदेशस्य दौरे स्तः। अद्य (शुक्रवासरे) सूचना-प्रौद्योगिकी-विभागेन “उत्तराखण्ड एआइ प्रभाव-शिखर-सम्मेलनम् 2025” इत्यस्य आयोजनं देहरादूने कृत्रिमबुद्धिमत्ता-आधारित-नवाचारं, सुशासनं, उद्यमितां च प्रोत्साहयितुं क्रियते। अस्य समिट्-नामकस्य विषयः “हिल्स टू हाई-टेक्” इति निरूपितः अस्ति।
अस्य समिटस्य मुख्यातिथिः केन्द्रीय इलेक्ट्रॉनिक्स तथा सूचना-प्रौद्योगिकी-राज्यमन्त्री जितिनप्रसादः सन्ति। अस्मिन् इलेक्ट्रॉनिक्स तथा आइटी-मन्त्रालयस्य, इंडिया एआइ मिशनस्य, एनआइसी मुख्यालयस्य, आईआईटी-रूढकी, आईआईएम्-काशीपुर, यूकॉस्ट्, यू.पी.ई.एस् इत्यादीनां अग्रगण्य-संस्थानानां प्रतिनिधयः, तथा प्रदेशस्य प्रमुखाः स्टार्टअप्-प्रतिनिधयः च सहभागं करिष्यन्ति।
कार्यक्रमस्य आरम्भः यूकॉस्ट्-महानिदेशकः डॉ. दुर्गेशः पन्त् इत्यनेन स्वागतोपभाषणेन “डिजिटल-कुम्भ” इत्यस्मिन् विषयेषु भाषणेन च भविष्यति। ततः परं इंडिया एआइ मिशन-विजन् विषये निदेशकः मोहम्मद् वाइ. सफ़ीरुल्ला इत्यनेन वक्तव्यं प्रदास्यते। “एआइ इन् गवर्नन्स्” इत्यस्मिन् विषयेषु उत्तराखण्ड-शासनस्य सूचना-प्रौद्योगिकी-सचिवेन प्रस्तुतिः भविष्यति।
समिट्-नामकस्य तकनीकी-सत्रे आईआईटी-रूढकी, आईआईएम्-काशीपुर तथा ओम्निप्रेजेण्ट् टेक् इत्यस्य मुख्यकार्यकारी-अधिकारी एआइ-आधारित-नवाचारं च उद्यमितां च विषये विचारान् प्रस्तोष्यन्ति। तदनन्तरं एसटीपीआई तथा आईआईएम्-काशीपुर-संवर्धिताः नूतनोद्योगाः स्व-नवोन्मेषं प्रदर्शयिष्यन्ति।
एनआइसी-मुख्यालयस्य उपमहानिदेशिका शर्मिष्ठा-दास् इत्यनेन एनआइसी-आधारित-एआइ-सेवानां विशेषसत्रं प्रस्तूयिष्यते। कार्यक्रमस्य प्रमुख-आकर्षणं “वैश्विक-एआइ-प्रवृत्तयः तथा विकासः—उत्तराखण्डे प्रभावः” इत्यस्य विषयेषु क्रमिक-चर्चा भविष्यति, यस्य अध्यक्षः यू.पी.ई.एस्-विश्वविद्यालयस्य कुलपति प्रो. रामशर्मा इति भविष्यति। कार्यक्रमः आईटीडीए-महाप्रबन्धकः (इमर्जिंग टेक्नोलॉजी) राम एस्. उनियाल इत्यनेन धन्यवाद-ज्ञापनेन समाप्यते।
राष्ट्रियपोषणमासस्य समापन-समारोहः
केन्द्रीय महिला एवं बालविकास-राज्यमन्त्री सावित्रीठाकुर आज हिमालय-संस्कृति-केंद्रे, देहरादूने आयोजिते अष्टमे राष्ट्रीय-पोषण-मास-समापन-समारोहे मुख्यातिथिरूपेण सम्मिलिता भविष्यति। अस्मिन् कार्यक्रमे उत्तराखण्डराज्यस्य महिलासशक्तिकरण-तथा बालविकासमन्त्री रेखा-आर्या, ग्राम्य-विकासमन्त्री गणेशजोशी च उपस्थिताः भविष्यन्ति।
महिला-तथा बालविकास-मन्त्रालयस्य (भारत-सरकार) उत्तराखण्ड-सरकारस्य च वरिष्ठ-अधिकारीणः, तथा राज्यस्य सर्वतः आगताः आङ्गनवाडी-कार्यकर्त्रीः सहायिकाश्च अपि भागं ग्रहीष्यन्ति।
अस्मिन् समारोहे “मिशन-सक्षम-आङ्गनवाडी” तथा “पोषण 2.0” योजनयोः अन्तर्गतं पोषण-चैम्पियन्स्-नामकान् सम्मानः प्रदास्यते, किशोरीभ्यः महालक्ष्मी-किट्-वितरणं च भविष्यति। “मिशन-शक्ति”-नामक-चैम्पियन्स् अपि सम्मानिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता