अखिल भारतीय विद्यार्थी परिषद् संगडाह-एककस्य कृतं गठनं, मनीष चौहानः अध्यक्षो नियुक्तः
नाहनम्, 17 अक्टूबरमासः (हि.स.)। अखिलभारतीयविद्यार्थीसंघस्य सङ्गड़ाह् एककस्य नूतना कार्यकारिणी सत्रस्य 2025-26 निमित्तं संवृता। अस्मिन अवसरि जनपदसंघटनमन्त्री सचिन सप्टा विशेषतया उपस्थितः। तेन एबीवीपीं जगतः महत्तमं छात्रसंघं इति निर्दिष्टम्, कथयन् य
अखिल भारतीय विद्यार्थी परिषद संगडाह इकाई कार्यकारिणी 2025 _ 26 का किया गठन


नाहनम्, 17 अक्टूबरमासः (हि.स.)।

अखिलभारतीयविद्यार्थीसंघस्य सङ्गड़ाह् एककस्य नूतना कार्यकारिणी सत्रस्य 2025-26 निमित्तं संवृता। अस्मिन अवसरि जनपदसंघटनमन्त्री सचिन सप्टा विशेषतया उपस्थितः। तेन एबीवीपीं जगतः महत्तमं छात्रसंघं इति निर्दिष्टम्, कथयन् यत् एषः संघः समाजस्य, राष्ट्रस्य च छात्रहितस्य च कृते निरन्तरं कर्म कुर्वन् अस्ति।

निर्वाचनाधिकारिणः रूपेण तहसिलसंयोजकः हर्षठाकुरः अध्यक्षपदाय मनीषचौहानस्य, मन्त्रिपदाय नितिशशर्मणः नामानि उद्घोषितवान्। तदनन्तरं एककाध्यक्षः मनीषचौहानः कार्यकारिण्याः विस्तारं कृतवान्।

नूतनकार्यकारिण्यां मध्ये उपाध्यक्षाः रजनीशचौहानः, शुभमशर्मा, अजीठठाकुरः, पूजाचौहानः, ज्योतिशर्मा च नियुक्ताः। सहमन्त्रिपदाय मनोजकुमारः, नितेशकौहानः, हर्षः, अनिलठाकुरः, रितिकाठाकुरः च उत्तरदायित्वं प्राप्नुवन्ति। समीरशर्मा कोषाध्यक्षः नियुक्तः। अमनः मीडिया प्रमुखः, नीतुशर्मा च मीडिया सहप्रमुखा। सोशलमीडियाप्रमुखः कुशलः, सहप्रमुखः करणचौहानः।

एसएफडी प्रमुखः पायलशर्मा, एसएफएस प्रमुखः प्रज्ञाभारद्वाज, सहप्रमुखा च पायलशर्मा। राष्ट्रियकला मञ्चस्य जिम्मेवारी अंबिकासूर्यवंशी प्राप्ता, सहप्रमुखा तमन्नाशर्मा। हेलो भारत प्रमुखः पवनकुमारः, सहप्रमुखः अनुठाकुरः। एलिसचौहानः जनजातीयकार्यप्रमुखः, मीनाक्षीशर्मा RTI प्रमुखा, नंदिनिपजाईक् NCC प्रमुखा, विनूचौहानः NSS प्रमुखः।

अतिरिक्तं छात्रोद्घोषप्रमुखः अखिलचौहानः, बी.ए. प्रमुखा आंचलचौहानः, बी.कॉम प्रमुखा तनुशर्मा, छात्रा-छात्रावास प्रमुखाः नंदिनी च मीनाक्षी नियुक्ताः।

---

हिन्दुस्थान समाचार