स्वदेशी अपनेतुम् आह्वानम्: मृत्तिकया दीपकैः मूर्तिभिः च सज्जितः आपणः
हरिद्वारम्, 17 अक्टूबरमासः (हि.स.)।अद्य तु दीपावल्याः पर्वस्य त्रिदिनमात्रं कालः शेषः अस्ति। सर्वे जनाः दीपोत्सवस्य तयारीषु निरताः भवन्ति। विशेषतः व्यापारीजनाः स्वव्यवसायार्थं सर्वं सज्जं कृतवन्तः सन्ति, बाजाराश्च अपि शोभन्ते। तेन सह मृन्मय-सामग्री
बाजारांे में सजा मिट्टी का सामान


हरिद्वारम्, 17 अक्टूबरमासः (हि.स.)।अद्य तु दीपावल्याः पर्वस्य त्रिदिनमात्रं कालः शेषः अस्ति। सर्वे जनाः दीपोत्सवस्य तयारीषु निरताः भवन्ति। विशेषतः व्यापारीजनाः स्वव्यवसायार्थं सर्वं सज्जं कृतवन्तः सन्ति, बाजाराश्च अपि शोभन्ते। तेन सह मृन्मय-सामग्रीणां बाजारोऽपि सुसज्जितः दृश्यते। स्वदेशी–अपनयनस्य आवाहनस्य प्रभावः अपि दृष्टिगोचरः भवति।

बाजारेषु परम्परागताः मृन्मयाः पात्राणि, दीपाः, गणेश-लक्ष्मी-प्रतिमाः च सर्वत्र दृश्यन्ते। एते स्वदेशी उत्पादाः आधुनिकता–युक्तानां चायनदेशीय–सामग्रीनाम् अल्पमूल्यत्वं पराजित्य अपि स्वकला-वैशिष्ट्येन एव बाजारेषु स्वस्थानं धारयन्ति। स्वदेशी-जागरणस्य कारणेन जनानां मृण्मयानां दीपानां पारम्परिक-सामग्रीणां च प्रति रुचिः वर्धते। अत एव दीपानां मृन्मयानां च सामानानां मांग अपि वर्धमानः अस्ति।

कुम्भकार-व्यवसायिनः कृष्णकुमारः, राजेन्द्रः, सोहनलालः, संजयश्च उक्तवन्तः यत् प्रधानमन्त्रिणः “वोकल् फॉर् लोकल्” इत्यस्य अभियानात् मृन्मय-दीपानां प्रतिमानां च मांग उत्साहपूर्वकं वर्धिता अस्ति। तथापि चायनदेशीय-सामग्रीणां अल्पमूल्यत्वात् प्रतिस्पर्धा अद्यापि वर्तते। ते अवदन् यत् मृन्मयानां दीपानां पात्राणां च निर्माणे अतिशय-परिश्रमः व्ययश्च भवति, तथापि परम्परानुगता उपासकाः कच्ची-मृदा-निर्मितान् पात्रान् कुल्हडांश्च अद्यापि प्राधान्यं ददति।

कृष्णकुमारः उक्तवान् यत् तस्य परिवारः त्रयाणि पीढीपर्यन्तं अस्मिन्नेव व्यवसाये निरतः अस्ति। अद्यत्वे तु युवावर्गः अस्मिन् व्यवसाये रुचिं न प्रदर्शयति। सः अवदत्—मृदा महती मूल्या भवति, श्रमस्य तुलनया आयः न्यूनः अस्ति। अतः सरकारेण कुम्भकार-व्यवसायस्य प्रोत्साहनाय तेषां च आयवृद्ध्यर्थं प्रचारः कर्तव्यः।

कुम्भकार–समाजः अपि अनेकवारं चायनदेशीय-सामग्रीणां विक्रये प्रतिबन्धं याचितवान्, यतः तेषां पारम्परिक–व्यवसायः तेन सहायतां लब्धुं शक्नुयात्। ते वदन्ति—मृन्मयाः दीपाः, कुल्हडाः, प्रतिमाः च केवलं पर्यावरण-हितकराः न, अपि तु भारतीय-संस्कृतेः परम्परायाश्च अविभाज्य-अङ्गाः सन्ति। दीपोत्सवस्य अवसर एव मृन्मयानां दीपानां, भगवतः प्रतिमानां, कुल्हडानां च विक्रयः चरमेण वर्धते।

कुम्भकार-समाजस्य अभिप्रायः अस्ति यत् यदि सरकारः अस्य व्यवसायस्य समर्थनं कुर्यात्, चायनदेशीय–सामग्रीणां विक्रये च कठोरता कुर्यात्, तर्हि एषः व्यवसायः पुनः स्वां प्राचीनां शोभां प्राप्नुयात्। अस्मिन् वर्षेऽपि बाजारेषु मृन्मय–दीप–सामग्री–क्रेतारः बहवः दृश्यन्ते। यद्यपि अद्यापि दीपावल्याः पर्वे त्रिदिनमात्रं शेषम् अस्ति, आगामिद्विदिनेषु बाजाराणां रौनकः औरधिकः भविष्यति।

हिन्दुस्थान समाचार