काली पूजा पंडाले 1101 महिलाः 21 तमे दिनाङ्के करणीया महाआरती
रांची, 18 अक्टूबरमासः (हि.स.)।राँची-नगरस्य हरमू-मार्गे स्थितं कालीपूजास्वागतसमित्या अस्मिन् वर्षे ११०१ महिलाः एकस्मिन वर्णसाड़ीं धृत्वा मां काल्याः महाआरतीं करिष्यन्ति। अस्मिन वर्षे समिति स्वस्य ३७वां स्थापना-उत्सवम् आचरति। पूजापंडालः नशामुक्तसमाज
फाइल फोटो मां काली


रांची, 18 अक्टूबरमासः (हि.स.)।राँची-नगरस्य हरमू-मार्गे स्थितं कालीपूजास्वागतसमित्या अस्मिन् वर्षे ११०१ महिलाः एकस्मिन वर्णसाड़ीं धृत्वा मां काल्याः महाआरतीं करिष्यन्ति। अस्मिन वर्षे समिति स्वस्य ३७वां स्थापना-उत्सवम् आचरति।

पूजापंडालः नशामुक्तसमाजस्य संदेशं प्रदास्यति। समितेः संस्थापकाध्यक्षः प्रेमवर्मा शनिवासरे उक्तवान् यत् प्रतिवर्षं समिति समाजस्य कञ्चनं महत्वपूर्णं विषयं विषयरूपेण गृह्य मां काल्याः आराधना करोति। अस्मिन वर्षे पूजा नशामुक्तियाय अभियानाय समर्पिता।

पूजा २० अक्टूबर् २०२५ तमे दिनाङ्के संपाद्यते। २१ अक्टूबर् २०२५ तमे दिनाङ्के भव्य-महाआरती आयोजिता भविष्यति, यस्मिन् ११०१ महिलाः सहभागं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार