स्वर्णमयी अन्नपूर्णायाः मन्दिरे श्रद्धायाः निधिः उद्घाटितः, दर्शनार्थं दरबारं प्रति भक्तजनाः सप्रेमं समागच्छन्ति
आस्थायाः पराकाष्ठा—मातुः दर्शनार्थं स्त्रियः एकं दिवसं पूर्वमेव श्रेणीं स्थापयामासुः। काशीपुराधिपतेः महादेवस्यापि अन्नदानकर्त्री अन्नपूर्णेश्वरीं दृष्ट्वा भक्तजनाः आह्लादिताः अभवन्। वाराणसी,18 अक्टूबरमासः (हि.स.)। कार्तिकमासस्य कृष्णपक्षे त्रयो
स्वर्णमयी अन्नपूर्णा का दरबार


स्वर्णमयी अन्नपूर्णा  के दरबार में सीपी


आस्थायाः पराकाष्ठा—मातुः दर्शनार्थं स्त्रियः एकं दिवसं पूर्वमेव श्रेणीं स्थापयामासुः।

काशीपुराधिपतेः महादेवस्यापि अन्नदानकर्त्री अन्नपूर्णेश्वरीं दृष्ट्वा भक्तजनाः आह्लादिताः अभवन्।

वाराणसी,18 अक्टूबरमासः (हि.स.)।

कार्तिकमासस्य कृष्णपक्षे त्रयोदश्यां धनतेरस इत्यस्य पर्वणः अवसरात् शनिवासरे काश्यां पुराधिपतेः नगरीमध्ये स्वर्णमयी अन्नपूर्णामातुः मन्दिरस्य पटाः सामान्यभक्तजनानां कृते उद्घाटिताः। मातारमणीयमन्दिरे दर्शनपूजनं कृत्वा अन्नधनस्य खजानं प्राप्तुं भक्तानां रेला उमेदुः। कठोररक्षायामवलम्बितायां मन्दिरस्य प्रवेशद्वारात् मातुः दरबारं प्रति आगत्य भक्ताः स्वर्णमयी अन्नपूर्णायाः प्रतिमां दृष्ट्वा आह्लादिताः अभवन्। तस्मिन्नेव समये मातुः खजानं, धानलावं च प्रसादरूपेण (सिक्कं) पीठाधीश्वरः शङ्करपुरीमहाराजः उभाभ्यां हस्ताभ्यां भक्तेभ्यः वितरन्तः आसन्। दरबारमध्ये भक्ताः रात्रेः एकादशवादनपर्यन्तं मातुः अस्य स्वरूपस्य दर्शनं करिष्यन्ति। स्वर्णमयीमातुः दिव्यप्रतिमादर्शनं भक्ताः आगामीचतुर्दिनानि अन्नकूटपर्वान्तं कर्तुं शक्नुवन्ति।

धनतेरसपर्वणि काश्याः पुराधिपतेः महादेवस्य अन्नदानकर्त्री अन्नपूर्णेश्वरीमातुः दर्शनं, आशीर्वादं च आगारं प्राप्तुम् इच्छन्त्यः श्रद्धालुस्त्रियोऽपि शुक्रवासरस्य अपराह्णात् एव कतारबद्धाः अभवन्। सहस्रशः महिलाः अवरोधकमध्ये मार्गे उपविश्य भजनानि कुर्वन्त्यः सर्वां रात्रिं यापयन्। भक्तानां कतारा सायंकाले एव बांसफाटकात् केसीएमपर्यन्तं प्राप्ता। एतस्य समाचारस्य ज्ञानेन महन्तः शङ्करपुरीमहाराजः मन्दिरस्य स्वयंसेवकान् तासां सेवायै प्रेषयामासुः। स्वयंसेवकसमूहम् दर्शनप्रतिक्षायां मार्गपार्श्वे उपविष्टेभ्यः भक्तेभ्यः नाश्तं, पेयजलं, चायं च वितरन्तः आसन्। भक्ताः “माताराणी की जय” इति घोषं कुर्वन्तः दर्शनपूजनस्य प्रतीक्षायां कतारबद्धाः तस्थुः। प्रभाते अन्नपूर्णामन्दिरे प्रथमतले स्थिते गर्भगृहे स्वर्णमयीमातुः अन्नपूर्णायाः विग्रहम् अधिष्ठाप्य सुगन्धिपुष्पमालाभिः स्वर्णाभरणैश्च विधिवत् श्रृंगारः कृतः। प्रातः चतुर्वादने महन्तः शङ्करपुरीमहाराजः भोगं निवेद्य मङ्गलारतीं कृतवान्। तस्मिन् समये आगारस्य अपि पूजनं सम्पन्नम्। ततः अनन्तरं मन्दिरस्य पटाः सामान्यजनानां कृते उद्घाटिताः। तदा प्रायः एकाद्धकिलोमीटरपर्यन्तं कतारबद्धाः भक्ताः उत्साहपूर्णाः अभवन्। सर्वत्र मातुः जयघोषः, “हर हर महादेव” इति गगनभेदी उद्घोषः अभवत्। भक्ताः स्वक्रमागतायां श्रद्धापूर्वकं दरबारे शिरः नतवन्तः आसन्। विशेषतया दृष्टा—सर्वां रात्रिं मार्गे यापयित्वा अपि तेषां मुखमण्डलेषु क्लान्तेः किंचिदपि भावः न दृश्यते स्म। स्वर्णमयी अन्नपूर्णेश्वरीप्रतिः अटूटं भक्तिभावं क्लान्तेः अपि बलवत्तरं जातम्। भक्तजनसमूहम् नियंत्रयितुं गोदौलियात् बांसफाटकं, ज्ञानवापीतः बांसफाटकं च पर्यन्तं बैरिकेडिङ् कृता आसीत्। भक्ताः अस्थायिसोपानैः मन्दिरस्य प्रथमतलस्थितां मातरं दृष्ट्वा पश्चाद्द्वारेण राममन्दिरपरिसरं गत्वा कालिकागल्याः मार्गे निष्क्रान्ताः। पर्वणि सम्पूर्णं मन्दिरपरिसरं पुष्पमालाभिः विद्युत्झालराभिश्च आकर्षकं रूपेण सज्जितम्।

—वर्षे केवलं चत्वारः अथवा पञ्चदिनानि एव स्वर्णमयी अन्नपूर्णायाः दर्शनसौभाग्यं लभ्यते—

काश्यां माता अन्नपूर्णायाः दर्शनं भक्तेभ्यः प्रतिदिनं लभ्यते, किन्तु विशेषस्वर्णमयीप्रतिमायाः दर्शनं वर्षे केवलं चत्वारः दिनान्— धनतेरसपर्वतः आरभ्य अन्नकूटपर्यन्तं एव— लभ्यते। विशेषतया अस्मिन् वर्षे भक्तेभ्यः पञ्चदिनपर्यन्तं दर्शनसौभाग्यं लभ्यते। अन्नपूर्णे सदा पूर्णे शङ्करप्राणवल्लभे। ज्ञानवैराग्यसिद्धार्थं भिक्षां देहि च पार्वति॥ स्वर्णमयी माता अन्नपूर्णा उभाभ्यां हस्ताभ्यां भक्तेषु अन्नधनयोः वर्षां करोति। जगत्पालकः स्वयं महादेवोऽपि मातुः दरबारे याचकरूपेण तिष्ठति। मन्दिरे मातुः दपदपकारिणी ममतामयी ठोसस्वर्णप्रतिमा कमलासने विराजते, रजतशिल्पे निर्मितः काश्यपुराधिपतिः झोल्यां अन्नदानमुद्रायामस्ति। दक्षिणभागे लक्ष्मीमाता, वामभागे भूमिदेव्याः स्वर्णविग्रहः विराजते। मातुदरबारे धानलाव-बताशक-पञ्चाशत्पैसासिक्केषां खजानरूपेण वितरणपरम्परा प्रवहति। एतत् गृहस्य अन्नभाण्डारे स्थापयन्ति चेत् वर्षपर्यन्तं धनधान्याभावो न भवतीति श्रद्धा अस्ति।

जन्मान्तरकष्टनिवृत्तिः — महन्तः शङ्करपुरीमहाराजः

मन्दिरस्य महन्तः शङ्करपुरीमहाराजः उक्तवन्तः यत् अतीप्राचीनकालात् एषा परम्परा प्रवहति। धनतेरसदिने यः भक्तः मातुः दर्शनं कृत्वा तस्याः आगारं प्राप्नोति, सः न केवलं आयुष्ये, अपितु जन्मजन्मान्तरे अपि कदाचित् कष्टं न प्राप्नोति। न तस्य धनाभावः भवति, न अन्नाभावः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता