प्रातिकूल्य- अशैथिल्यतायां अफगानिस्ताने पाकिस्तानं त्रिकोणीयशृंखलातः नाम प्रत्यावर्तयत्
काबुलम्, 18 अक्टूबरमासः (हि.स.)।अफगानिस्तान-क्रिकेट्-परिषदृ (ACB) शनिवासरे घोषणा कृतवती यत् सः पाकिस्तानदेशे आयोजयिष्यणायाम् आगामिन्यां त्रिकोणीय-T20-अन्ताराष्ट्रिय-शृंखलायां भागं न गृह्णाति। इयं श्रृङ्खला नवम्बरस्य अन्ते पाकिस्तान, श्रीलंका च अफगा
अफगानिस्तान क्रिकेट टीम


काबुलम्, 18 अक्टूबरमासः (हि.स.)।अफगानिस्तान-क्रिकेट्-परिषदृ (ACB) शनिवासरे घोषणा कृतवती यत् सः पाकिस्तानदेशे आयोजयिष्यणायाम् आगामिन्यां त्रिकोणीय-T20-अन्ताराष्ट्रिय-शृंखलायां भागं न गृह्णाति। इयं श्रृङ्खला नवम्बरस्य अन्ते पाकिस्तान, श्रीलंका च अफगानिस्तान देशयोः मध्ये क्रीडितुम् आसीत्।

अफगान्-दलं १७ नवम्बर तिथेः पाकिस्तानाय यात्रां कृत्वा शृंखलायां भागं ग्रहीतुं यतमानम् आसीत्। किन्तु शुक्रवासरे (१७ अक्टूबर्) सायं पक्तिका-प्रान्ते उरगुन्-ज़िलायाम् अफगान् क्रिकेट्-क्रीडकेभ्यः घातकं आक्रमणं जातं, यस्य फलतः एष निर्णयः गृहीतः। अस्मिन् आक्रमणे अफगान-स्वदेशी-क्रिकेट्-दलस्य खिलाड़ी-कबीर्, सिबगतुल्लाह्, हारून् च सहित अष्ट जनाः मृत्युंगताः, सप्त अन्ये अपि आहताः। एते पक्तिका-प्रान्तस्य राजधान्यां शराणानगरे मित्रवत् क्रिकेट क्रीडितुं आगतवन्तः।

ACB स्वबयानमध्ये उक्तवान् — “अस्य दु:खदघटनेः कारणेन तथा हुतात्म-क्रीडकेभ्यः सम्मानरूपेण अफगानिस्तान-क्रिकेट्-परिषद् पाकिस्तानदेशे आयोजयिष्यमाणायां त्रिकोणीयशृंखलायां भागं न गृह्णाति।”

परिषद्पाकिस्तानदेशे आक्रमणस्य आरोपं कृत्वा उक्तवती यद् “अफगानिस्तान-क्रिकेट्परिषद् उरगुन्-ज़िलायाः वीर-क्रीडकानां हुतात्मत्वं प्रति गहनं दुःखं च शोकं च व्यक्तं करोति, येषां लक्ष्यं अद्य सायं पाकिस्तानी-शासनाद् कृतम् कायर-आक्रमणेन लक्ष्यीकृतम्।”

ACB अस्य घटनेः अफगान्-खेलसमुदायाय, खिलाड़िभ्यः, क्रिकेट्-कुटुम्बाय च “महत्तमं हानिः” इति वर्णयति तथा शहीद-परिवाराणां पक्तिका-प्रान्तजनानां च प्रति संवेदनां व्यक्तवान्।

अफगानिस्तानस्य तीव्रगोलक-गेंदक्रीडकः फ़ज़लहक् फ़ारूकी स्वस्य अधिकृत फेसबुक्-पृष्ठे अस्य आक्रमणस्य कड़ा निन्दा कृतवान्। सः लिखितवान् — “नागरिकानां च अस्माकं स्वदेशी-क्रिकेट्-क्रीडकेभ्यः हुतात्मत्वम् अक्षम्य अपराधः अस्ति। निर्दोषानां हन्तारः क्षम्यन्ते न।“

वर्तमानकाले अफगानिस्तान-पाकिस्तानयोः मध्ये सम्बन्धेषु क्लेशः दृश्यते। अस्य फलतः बहवः विशेषज्ञाः मन्यन्ते यत् भविष्ये ICC-आयोजनेषु द्वयोः देशयोः खिलाड़ी-सम्बन्धेन हस्तमेलनम् अपि कठिनं भविष्यति।

---------------

हिन्दुस्थान समाचार