नवरात्रे गतवर्षस्य अपेक्षया इलेक्ट्रॉनिक्सवस्तूनाम् २०-२५% अधिका विक्रयः : अश्विनी वैष्णवः
नवदेहली, 18 अक्टूबरमासः (हि.स.)। मालसेवाकरस्य (जीएसटी) परिष्कारस्य अनन्तरं अस्मिन् नवरात्रे विपण्यां अभिलेखविक्रयणं दृश्यते। केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवः शनिवासरे अवदत् यत् अस्मिन् नवरात्रे इलेक्ट्रॉनिक्सविक्रये अभिलेखविक्रयः अभवत्।
केन्द्रीय मंत्री अश्विनी वैष्णव


नवदेहली, 18 अक्टूबरमासः (हि.स.)। मालसेवाकरस्य (जीएसटी) परिष्कारस्य अनन्तरं अस्मिन् नवरात्रे विपण्यां अभिलेखविक्रयणं दृश्यते। केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवः शनिवासरे अवदत् यत् अस्मिन् नवरात्रे इलेक्ट्रॉनिक्सविक्रये अभिलेखविक्रयः अभवत्। सर्वेषां लघुशृङ्खलानाम् आलेखानां ज्ञायते यत् गतनवरात्रेः अपेक्षया २० तः २५ प्रतिशतं यावत् वृद्धिः अभवत्। ८५ इञ्च् टीवी-इत्यस्य भण्डारः समाप्तः अस्ति ।

शनिवासरे राष्ट्रियमाध्यमकेन्द्रे आयोजिते पत्रकारसम्मेलने अश्विनीवैष्णवः इलेक्ट्रॉनिक्सविक्रयविषये सूचनां दत्तवान् यत् जीएसटीपरिवर्तनकारणात् बहवः परिवाराः स्वस्य पुरातनदूरदर्शनानां नूतनानां दूरदर्शनानां उन्नयनं कृतवन्तः। अनेके परिवाराः अपि स्वस्य पुरातनस्मार्टफोनान् नूतनान् स्मार्टदूरभाषान् उन्नयनं कृतवन्तः । तथैव धूपपात्राणि, वातानुकूलनयन्त्राणि, मोबाईलदूरभाषान्, सेट्-टॉप्-बॉक्साः च सर्वेऽपि अस्मिन् नवरात्रे अभिलेखविक्रयणं दृष्टवन्तः । मार्केट्-अनुमानं सूचयति यत् एतेषु क्षेत्रेषु विक्रयः २० तः २५ प्रतिशतं यावत् वर्धितः अस्ति । सः अपि अवदत् यत् जीएसटी परिष्कारेण खाद्यमहङ्गानि महती न्यूनीकृतानि। विगतचतुर्मासेभ्यः खाद्यानां मूल्येषु न्यूनता अभवत्।

अश्विनी वैष्णवः अवदत् यत् इलेक्ट्रॉनिक्सवस्तूनाम् वर्धितायाः अभियाचनायाः इलेक्ट्रॉनिक्सनिर्माणक्षेत्रे सकारात्मकः प्रभावः भवति। अस्मिन् क्षेत्रे द्विगुणं वृद्धिः भवति, अनेन परोक्षरूपेण २५ लक्षं जनेभ्यः रोजगारः प्राप्तः । उच्चस्तरीयफोनसहितं अमेरिकादेशं प्रति स्मार्टफोननिर्यातस्य अभिलेखवृद्धिः अपि सः अवलोकितवान् । एषा महत्त्वपूर्णा उपलब्धिः अस्ति । अस्माकं देशे प्रमुखकम्पनीभिः दूरभाषनिर्माणं वर्धितम् अस्ति। तेषाम् आहत्य निर्माणस्य प्रायः २० प्रतिशतं भागः अधुना भारते एव भवति । सः अवलोकितवान् यत् देशस्य द्वितीयः अर्धचालकसंस्थानः कार्यान्वितः अस्ति।

सः अवदत् यत् यदा प्रधानमन्त्री मोदी वित्तमन्त्री च जीएसटी-परिष्कारस्य प्रमुखं कार्यान्वयनं कृतवन्तौ तदा उपभोगः, अभियाचना च कथं वर्धते इति विषये बहवः चिन्ताः उत्पन्नाः। गतवर्षे सकलराष्ट्रीयउत्पादः ₹३३५ लक्षकोटिः आसीत्, यस्मात् ₹२०२ लक्षकोटिः अस्माकं क्रयणं, ₹९८ लक्षकोटिः अस्माकं निवेशः च आसीत् । उपभोगः सामान्यतया प्रतिवर्षं वर्धते, परन्तु अस्मिन् वर्षे जीएसटी-परिष्कारस्य कारणेन उपभोगे तीव्रवृद्धिः अभवत् । अस्मिन् वर्षे वृद्धिः १० प्रतिशताधिका भविष्यति। अस्मिन् वर्षे अतिरिक्त-उपभोगः प्रायः ₹२० लक्षकोटिरूप्यकाणि यावत् भविष्यति इति अपेक्षा अस्ति ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani