मतदानदिने सर्वे कर्मचारिणः स्ववेतनविश्रान्तिं प्राप्स्यन्ति—इति निर्वाचनायोगेन निर्देशः प्रदत्तः
नवदेहली, 18 अक्टूबरमासः (हि.स.)। बिहार विधानसभा निर्वाचनस्य च अन्यकैलाशेषु उपनिर्वाचनस्य मतदानदिने सर्वे कर्मचारी स्ववेतनविश्रान्तिं प्राप्स्यन्ति। एषः आदेशः निर्वाचनायोगेन प्रदत्तः यतः प्रत्येकं मतदाता स्वमताधिकारं निर्बाधं प्रयोगं कर्तुं शक्नोति।
चुनाव आयोग (फाइल फोटो)


नवदेहली, 18 अक्टूबरमासः (हि.स.)। बिहार विधानसभा निर्वाचनस्य च अन्यकैलाशेषु उपनिर्वाचनस्य मतदानदिने सर्वे कर्मचारी स्ववेतनविश्रान्तिं प्राप्स्यन्ति। एषः आदेशः निर्वाचनायोगेन प्रदत्तः यतः प्रत्येकं मतदाता स्वमताधिकारं निर्बाधं प्रयोगं कर्तुं शक्नोति।

निर्वाचनायोगेन उक्तम् यत् जनप्रतिनिधित्वअधिनियम, 1951 तमे वर्षे §135B अनुसार, कस्यापि निजी, व्यापारिक, औद्योगिक वा अन्य संस्थायाम् कार्यरतः प्रत्येकं, यः मतदानअधिकारिणः स्यात्, तस्मै निर्वाचनदिने स्ववेतनविश्रान्तिः दातव्या। अस्मिन् दिने तेषां वेतनं कर्तनम् न शक्यते। यदि कश्चित् नियोक्ता एषा नियमस्य उल्लङ्घनं करोति, तस्मिन् दण्डः अपि प्रयोज्यते।

यैः लोकैः स्वप्रदेशात् बहिर्गच्छन्ति, किन्तु तेषां नाम मतदानसूच्यां तस्मिन्संसदीय क्षेत्रे यत्र निर्वाचनं भविष्यति, तैः अपि मतदानदिने स्ववेतनविश्रान्तिः दातव्या, यथा ते मतदानं कर्तुं शक्नुवन्ति। एषा सुविधास्थायी-दैनिकवेतनभोगी कर्मकरेभ्यः अपि प्रदेयः।

उल्लेखनीयं यत् बिहारप्रदेशे प्रथमचरणमतदानम् 6 नवम्बरदिनाङ्के (गुरुवार) भवितव्यं, द्वितीयचरणमतदानम् च सम्बन्धितराज्येषु उपनिर्वाचनम् 11 नवम्बरदिनाङ्के (मङ्गलवार) भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता