नरक चतुर्दशी : यमराजस्य कृपया मुक्तेः कामनायाः दिव्यं पर्व
नरक चतुर्दश्यां (19 अक्तूबर) विशेषः - योगेश कुमार गोयलः कार्तिककृष्णपक्षे पञ्चपर्वमालिकायां यत् विराट्‌महोत्सवस्वरूपं उत्सवमालाभेदं दृश्यते, तस्मिन् महोत्सवे धनत्रयोदश्याः अनन्तरं द्वितीयं पर्व भवति— “नरकचतुर्दशी” इति। कार्तिककृष्णचतुर्दश्यां य
योगेश कुमार गोयल


नरक चतुर्दश्यां (19 अक्तूबर) विशेषः

- योगेश कुमार गोयलः

कार्तिककृष्णपक्षे पञ्चपर्वमालिकायां यत् विराट्‌महोत्सवस्वरूपं उत्सवमालाभेदं दृश्यते, तस्मिन् महोत्सवे धनत्रयोदश्याः अनन्तरं द्वितीयं पर्व भवति— “नरकचतुर्दशी” इति।

कार्तिककृष्णचतुर्दश्यां यत् पर्वं “नरकचतुर्दशी” इत्युच्यते, तस्य नाम्नैव “नरक”शब्देन ज्ञायते यत् अस्य पर्वस्य सम्बन्धो मृत्युविषये, यमराजे च अस्ति।

एवं मन्यते— अस्मिन् दिने यमराजस्य पूजनं व्रतपालनं च कुर्वतः नरकगमनं न भवति।

दीपावल्याः पूर्वदिने एषः उत्सवः प्रतीयते। अस्य वर्षस्य विषये लोकेषु संदेहः जायते— “नरकचतुर्दशी” कदा? किं १९ अक्तूबर अथवा २० अक्तूबर?

अस्यां संवत्सरवेलायाम् चतुर्दशीतििथिः १९ अक्तूबर दिनाङ्के रविवासरे मध्याह्ने १।५१ वादनात् आरभ्य २० अक्तूबर सोमवासरे ३।४४ वादनपर्यन्तं प्रवर्तते।

सामान्यतया उदयतिथ्यानुसारं लघुदीपावली २० अक्तूबर दिने भवेत्, किन्तु यमचतुर्दश्यापूजा प्रदोषकाले एव विधीयते। अतः अस्य कारणेन “नरकचतुर्दशी” अथवा “लघुदीपावली” १९ अक्तूबर दिनाङ्के एव आचर्यते।

२० अक्तूबर प्रातः ५।१३ वादनात् ६।२५ वादनपर्यन्तं यत् अभ्यङ्गस्नानमुहूर्तम् अस्ति तत् अत्युत्तमं मन्यते। अस्मिन् मुहूर्ते स्नानं कृत्वा सौन्दर्यवृद्धिः, तेजोवृद्धिः च भवति इति श्रद्धा।

लघुदीपावल्यां यमदीपदानस्य शुभमुहूर्तः १९ अक्तूबरसायं ६।५८ वादनात् ७।२८ वादनपर्यन्तम् अस्ति।

एतत् पर्व “नरकचौदस”, “रूपचतुर्दशी”, “कालचतुर्दशी” इत्यपि प्रसिद्धम् अस्ति।

अस्मिन् दिने मृत्युदेवता यमराजः, धर्मराजश्चित्रगुप्तश्च पूज्यन्ते।

जनाः प्रार्थयन्ते— “यमदेव, भवतः कृपया अस्मान् नरकभयात् रक्ष।”

एषः एव दिवसः यदा श्रीहनुमतः जन्माभवदिति कथ्यते। एवं च वामनावतारे भगवता विष्णुना त्रिभिर्पदैः बलिमहाराजस्य शरीरं सहितानि त्रिलोकानि नीतानि।

यद्यपि श्रीहनुमानजयन्ती चैत्रपूर्णिमायां सामान्यतः आचर्यते, तथापि उत्तरभारते कतिपये स्थलेषु दीपावल्याः पूर्वदिने अपि आचर्यते।

यमः मृत्युदेवता, संयमस्य अधिष्ठाता च देवः इति प्रसिद्धम्।

नरकचतुर्दश्यां प्रातःस्नानं अत्युत्तमं मन्यते, सायंकाले यमदीपदानं विधीयते।

अस्य पर्वस्य संदेशः— “संयम-नियमपालनशीलः कश्चन मृत्युना न भयभीतः भवति।”

सूर्योदयात् पूर्वं स्नानस्य तात्पर्यम्— आलस्यत्यागः, शुद्धजीवनप्रवृत्तिः च।

यः संयमेन, नियमेनेव जीवनं यापयति, तस्य स्वास्थ्यं श्रेष्ठं भवति, तस्य साधनैव तं रक्षति।

अस्य पर्वणः उत्पत्तिकथाऽपि प्रसिद्धा—

एवमेव दिने भगवान् श्रीकृष्णः सत्यभामासहाय्येन प्राग्ज्योतिषपुराधिपं “नरकासुरं” नामकं दैत्यं निहत्य पृथिवीं देवांश्च तस्य अत्याचारात् मोचितवान्।

नरकासुरः अहङ्कारमदनिमग्नः आसीत्, शक्त्याः दुरुपयोगं कृत्वा १६००० कन्याः (मानुषीः, देवकन्याः, गन्धर्वकन्याः च) बन्धने स्थापयामास।

भगवता तस्य वधेन ताः सर्वाः मुक्ताः, पृथिवी देवाश्च आनन्दिताः।

तस्मात् प्रभृति एषः पर्वः आनन्देन मन्यते।

अन्ये कथयन्ति यत् धनत्रयोदशी, नरकचतुर्दशी, दीपावली च तेषु त्रिषु दिनेṣu दीपदानस्य परम्परा अस्मात् एव आरभ्यते।

तदा वामनभगवान् त्रिभिः पदैः पृथिवीं, पातालं, ब्रह्माण्डं च व्याप्य महादानवीरं बलिं दैत्यराजं च नीतवान्।

एतेषां त्रिपदप्रसङ्गात् एव जनाः त्रिदिनानि यमदीपं ददति, श्रीमहालक्ष्म्याः पूजनं च कुर्वन्ति।

बलिमहाराजस्य दानशीलतया प्रसन्नो भगवान् विष्णुः तस्मै पाताललोकस्य अधिकारं दत्तवान्, आशीर्वादं च दत्तवान्— “त्वदीयं नाम्ना पृथिवीजनाः प्रतिवर्षं त्रिदिनानि दीपदानं करिष्यन्ति।

अस्य पर्वस्य एकं अन्यं रूपम् अपि अस्ति— स्वच्छतापरम्परा।

अस्मिन् दिने जनाः गृहकूडकचरतः बहिः निष्कासयन्ति।

प्रातःस्नाने तैलाभ्यङ्गं, उबटनं च कृत्वा स्नानं पुण्यदं मन्यते।

अतः “नरकचतुर्दशी” इत्येतत् पर्वं यमपूजनं, स्वच्छता, संयम, साधनाशुद्धि, दीपदानं, सौन्दर्यवृद्धिः च— एतेषां समन्वयः अस्ति।

(लेखकः, स्वतंत्रष्टिप्पणीकारः ।)

---------------

हिन्दुस्थान समाचार