मुख्यमंत्री काति बिहुः धनत्रयोदश्याः अददात् शुभकामनाः
गुवाहाटी, 18 अक्टूबरमासः (हि.स.)। अस्मिन वर्षे असम-प्रदेशस्य मुख्यमंत्री डॉ. हिमन्त् बिस्वः सर्मा काति-बिहू तथा धनत्रयोदशी-पावनावसरे प्रदेशवासिनः हार्दिक-शुभकामनाः प्रदत्तवान्। मुख्यमन्त्रिणा स्वसंदेशे उक्तम् — काति-बिहू असमस्य समृद्धा लोकपरंपरा
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 18 अक्टूबरमासः (हि.स.)।

अस्मिन वर्षे असम-प्रदेशस्य मुख्यमंत्री डॉ. हिमन्त् बिस्वः सर्मा काति-बिहू तथा धनत्रयोदशी-पावनावसरे प्रदेशवासिनः हार्दिक-शुभकामनाः प्रदत्तवान्।

मुख्यमन्त्रिणा स्वसंदेशे उक्तम् — काति-बिहू असमस्य समृद्धा लोकपरंपरा आस्थायाः संलग्नं कृषिपर्वम् अस्ति, यत् क्षेत्राणां कृषिकर्मणां च ग्राम्यजीवनस्य लयेन गहनतया सम्बन्धितम्। सः प्रार्थयति यत् तुलसी-तले च खेतेषु दत्ताः दीपाः सर्वेषां जीवने आलोकं प्रदास्यन्ति तथा समृद्धिं आनयन्तु।

धनत्रयोदशी-उपलक्ष्ये मुख्यमंत्री सर्वेषां उत्तम-स्वास्थ्यं, श्रीवृद्धिं सौभाग्यं च कामयते। सः अभिलषति यत् एषः पवित्रः पर्वः प्रतिपरिवारस्य जीवनं सुखेन, शान्त्या च मंगलमय-भविष्यम् आलोकयतु।

---

हिन्दुस्थान समाचार