दीपोत्सवे निषादनगर- मलिनगर्योः दीपावली- उत्सवम् आचरिष्यति मुख्यमन्त्री योगी।
हनुमानगढ्यां रामललादर्शनं कृत्वा बस्तीवासिभिः सह दीपान् प्रज्वालयिष्यति मुख्यमन्त्री योगी। अयोध्या, 18 अक्टुबरमासः (हि.स.)। नवमः दीपोत्सवः अयोध्यायाः इतिहासे नूतनां सामाजिकपरम्परां संयोजयिष्यति। मुख्यमन्त्री योगी आदित्यनाथेन निर्णयः कृतः यत् दीपो
दीपोत्सव लेजर लाइट


हनुमानगढ्यां रामललादर्शनं कृत्वा बस्तीवासिभिः सह दीपान् प्रज्वालयिष्यति मुख्यमन्त्री योगी।

अयोध्या, 18 अक्टुबरमासः (हि.स.)। नवमः दीपोत्सवः अयोध्यायाः इतिहासे नूतनां सामाजिकपरम्परां संयोजयिष्यति। मुख्यमन्त्री योगी आदित्यनाथेन निर्णयः कृतः यत् दीपोत्सवस्य अग्रिमदिवसे सः निषादमलिनबस्त्यः मध्ये गत्वा तेषां परिवारैः सह दिवाली-पर्वं उत्सवयिष्यति। अस्य कार्यक्रमस्य प्रयोजनं तदिदम्‌ — “प्रभोः श्रीरामस्य नगरे कस्यापि गृहस्य दीपः न निर्वीयताम्।” इति संदेशः।

हनुमानगढ्यां रामललादर्शनं च करिष्यति मुख्यमन्त्री।

दीपोत्सवस्य मुख्यदिवसे मुख्यमन्त्री योगी आदित्यनाथः प्रथमं हनुमानगढीमन्दिरं गत्वा हनुमन्तं प्रति दर्शनपूजनं करिष्यति। ततः रामललायाः सभायां विशेषपूजाम् अर्चनां च करिष्यति। सः भगवानं श्रीरामं प्रति प्रदेशस्य समृद्ध्यै, शान्तये, लोकमङ्गलाय च प्रार्थनां करिष्यति। अनन्तरं अयोध्यायाः प्रमुखसन्तैः मठमहन्तैः च सः मिलित्वा आशीर्वादं प्राप्स्यति तथा कारसेवकक्षेत्रं गमिष्यति।

निषादबस्त्यां फलाहारं दीपप्रज्वलनं च।

रामललादर्शनानन्तरं मुख्यमन्त्री योगी आदित्यनाथः वार्डसंख्या एके अभिरामदासनगरं (निषादबस्तिं) गमिष्यति, यत्र सः स्थानिकपरिवारैः सह दिवालीपर्वं उत्सवयिष्यति। तस्मिन्नवसरे मुख्यमन्त्री सामुदायिकफलाहारं करिष्यति, 400 जनैः सह दीपान् प्रज्वाल्य सामूहिके उत्सवे भागं गृह्णीयात्। सः निषादपरिवाराणां गृहेषु गत्वा दीपान् प्रज्वालयिष्यति, बालकेभ्यः मिष्ठानं चाकलेहं च वितरयिष्यति, वृद्धजनैः संवादं कृत्वा दीपोत्सवस्य शुभाशंसाः दास्यति।

मलिनबस्त्यां देवकलीनाम्नि बालकैः सह दीपोत्सवः करिष्यति।

ततः परं मुख्यमन्त्री योगी आदित्यनाथः देवकलीनाम्नि वार्डस्थां मलिनबस्तिं गमिष्यति, यत्र सः बालकान् उत्साहयिष्यति, तैः सह दीपान् प्रज्वाल्य दिवालीपर्वस्य आनन्दं परामर्शं करिष्यति। अस्य कार्यक्रमस्य उद्देश्यं तदस्ति यत् समाजस्य दरिद्रवर्गे, वञ्चितवर्गे, पिछड़े वर्गे च समरसता-सहभागितारूपं सशक्तं संदेशं प्रदातुम्।

प्रशासनस्य पूर्णसज्जता।

जनपदाधिकारी निखिलटीकारामफुण्डे इत्यनेन उक्तं यत् मुख्यमन्त्रिणः अस्य विशेषकार्यक्रमाय प्रशासनं सर्वं सज्जम् अस्ति। बस्तिषु सुरक्षा, स्वच्छता, प्रकाशः, अलङ्कारादीनां विशेषव्यवस्था कृता अस्ति, यथा जनानां कस्यापि असुविधा न भवेत्। नगरनिगमः, विद्युत्‌विभागः, स्वच्छकर्मिणः च सक्रियाः सन्ति। यत्र यत्र मुख्यमन्त्रिणः भ्रमणं प्रस्तावितम्, तत्र मार्गशोधनं दीपसज्जा सौन्दर्यवर्धनं च शीघ्रं प्रवर्तमानम्।

अधिकारिणः अवदन् यत् मुख्यमन्त्रिणः योगी आदित्यनाथस्य अयं कार्यक्रमः दीपोत्सवस्य तस्य मूलभावनां सजीवयति, यस्मिन् सर्ववर्गः, सर्वबस्ती, सर्वेजनाः च सम्मिलिताः भविष्यन्ति। मुख्यमन्त्रिणः अभिप्रायः सुस्पष्टः — दीपोत्सवः केवलम् अयोध्यायाः झिल-मिल दिशासु न सीमितः, किन्तु प्रत्येकबस्त्यां प्रत्येकगृहे च तस्य प्रकाशः सम्प्राप्नुयात्।

हिन्दुस्थान समाचार / Dheeraj Maithani