बिहारः 'जङ्गलराज' इति न प्रसिद्धः, अपितु 'विकासराज' इति नाम्ना प्रसिद्धः अस्ति । : मानिकसाहा
पटना, 18 अक्टूबरमासः (हि.स.)। बिहारविधानसभायां सर्वेषु २४३ आसनेषु राष्ट्रियलोकतान्त्रिकगठबन्धनस्य विजयः निश्चितः अस्ति। एनडीए-अभ्यर्थिनः चम्पारण-नगरस्य नवविधानसभासीनासु अपि विजयं प्राप्नुयुः, राज्ये पुनः एकवारं द्वि-इञ्जिन-सर्वकारस्य निर्माणं भविष्
नामांकन के दाैरान तिपुरा के सीएम सहित मंच पर अनय नेता


पटना, 18 अक्टूबरमासः (हि.स.)। बिहारविधानसभायां सर्वेषु २४३ आसनेषु राष्ट्रियलोकतान्त्रिकगठबन्धनस्य विजयः निश्चितः अस्ति। एनडीए-अभ्यर्थिनः चम्पारण-नगरस्य नवविधानसभासीनासु अपि विजयं प्राप्नुयुः, राज्ये पुनः एकवारं द्वि-इञ्जिन-सर्वकारस्य निर्माणं भविष्यति । त्रिपुरा मुख्यमन्त्री माणिकसाहा शनिवासरे एतत् दावं कृतवान्।

बगहातः एनडीए-प्रत्याशिनां रामसिंहस्य, रामनगरतः नन्दकिशोररामस्य च नामाङ्कनसमारोहे जनसभां सम्बोधयन् माणिकसाहा राष्ट्रीयजनतादलस्य अध्यक्षस्य लालूप्रसादयादवस्य शासनस्य आलोचनां कृत्वा अवदत् यत् बिहारः कदाचित् जङ्गलराज इति नाम्ना प्रसिद्धः आसीत्, परन्तु अधुना प्रधानमन्त्री नरेन्द्रमोदी-मुख्यमन्त्री नीतीशकुमारयोः नेतृत्वे अयं पर्यायः जातः विकास राज सहित । माणिकसाहा इत्यनेन उक्तं यत् इदानीं बिहारस्य जनाः जाति-पारिवारिक-राजनीतिं न तु विकासाय स्थिरतायै च मतदानं कुर्वन्ति । प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे देशः बिहारः च तीव्रगत्या प्रगतिम् अकुर्वन् । सः अवदत् यत् चम्पारणभूमिः सर्वदा परिवर्तनस्य स्वशासनस्य च सन्देशं दत्तवती अस्ति, अस्मिन् समये अपि जनाः एनडीए-सङ्घस्य अपूर्वं समर्थनं दास्यन्ति। समागमे क्षेत्रीयनेतृणां एनडीए-समर्थकानां च विशालः जनसमूहः उपस्थितः आसीत् । सम्पूर्णे कार्यक्रमे पुनः एनडीए-सर्वकारः नीतीशः मोदी च जीवन्तु इत्यादयःउद्घोषाः प्रतिध्वनिताः ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani