Enter your Email Address to subscribe to our newsletters
नवदेहली, 18 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा उक्तवान् यत् — कल्मिकियायाम् अवशेषानाम् प्रदर्शनं भारत-रूसयोः सम्बन्धान् दृढं करिष्यति। एषः आयोजनः कल्मिकियायाः जनान् प्रति आस्थायाः ऐतिहासिकं गृहागमनं भवति। कल्मिकिया यूरोपस्य एकमेव बौद्धबहुलं प्रदेशः अस्ति। एषः आयोजनः उभयोः राष्ट्रयोः मध्ये आध्यात्मिकमित्रत्वस्य च सांस्कृतिकसेतोः च प्रतीकः अस्ति, च भगवतः बुद्धस्य शिक्षाणां ऐक्यं विश्वपटलपरि प्रदर्शयति।
रूसदेशस्य कल्मिकियायाः भगवतः बुद्धस्य पवित्रेषु अवशेषेषु प्रदर्शने समाप्ते सति,
शुक्रवासरे तान् भारतं प्रत्यानेतुं भारतीयप्रतिनिधिमण्डलेन सह आगतः मनोजः सिन्हा जनसंश्चारमाध्यमैः उक्तवान् यत् — कल्मिकियायां भगवतः बुद्धस्य पवित्रेषां अवशेषानां प्रदर्शनं भारतरूसयोः मध्ये जनजनयोः सम्बन्धान् अपि अधिकं दृढं करिष्यति।
मनोजः सिन्हा प्रख्यातस्य गेड़ेन-शेडुप-चोइकोर्लिङ्-मठे अवशेषान् प्रति श्रद्धाञ्जलिम् अर्पितवान्। सः खातकम् अर्पितवान्, दीपं प्रज्वालितवान्,च बाकुल-रिन्पोछे इत्यस्य सम्मुखे प्रार्थनां कृतवान्।
ततः सः शाजिन्-लामाय कश्मीरी-आक्षादकम् अपि अर्पितवान् च आशीर्वादं प्राप्तवान्। उच्चस्तरीयं प्रतिनिधिमण्डलम् 1९ अक्टूबरदिनाङ्के अवशेषैः सह भारतं प्रत्यागमिष्यति। अद्यावत् नवति-सहस्रात् अधिकाः श्रद्धालवः मठे तान् अवशेषान् नतवन्तः। उल्लेखनीयम् यत् — सांस्कृतिकगौरवः भगवतः बुद्धस्य एते पवित्रा अवशेषाः भारतस्य राष्ट्रीयन्यासः घोषिताः सन्ति।
एतान् उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा केशवप्रसादमौर्येण नेतृत्वेन भारतात् कल्मिकियायां आनीतवन्तः आसन्।
प्रतिनिधिमण्डले वरिष्ठभिक्षवः अपि समाविष्टाः आसन्, ये तत्र
धार्मिकानुष्ठानानि अकुर्वन्।
-----------
हिन्दुस्थान समाचार / Dheeraj Maithani