मुख्यमंत्री प्रदेशवासिभ्योऽददात् धनत्रयोदशी, दीपावली, गोवर्धनपूजा अथ च भ्रातृद्वितीया इत्येषां पर्वणां शुभकामनाः
देहरादूनम्, 18 अक्टूबरमासः (हि.स.)। मुख्यमंत्रिणा पुष्करसिंहधामिना धनतेरस-दीपावली-गोवर्धनपूजा-भ्रातृद्वितीयाया शुभाशंसाः प्रदत्ताः उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंहधामी महोदयः प्रदेशवासिभ्यः धनतेरस, दीपावली, गोवर्धनपूजा तथा भ्रातृद्वितीया
कार्यक्रम को संबोधित करते धामी।


देहरादूनम्, 18 अक्टूबरमासः (हि.स.)।

मुख्यमंत्रिणा पुष्करसिंहधामिना धनतेरस-दीपावली-गोवर्धनपूजा-भ्रातृद्वितीयाया शुभाशंसाः प्रदत्ताः

उत्तराखण्डराज्यस्य मुख्यमंत्री पुष्करसिंहधामी महोदयः प्रदेशवासिभ्यः धनतेरस, दीपावली, गोवर्धनपूजा तथा भ्रातृद्वितीया इत्येषां पर्वाणां निमित्तं हार्दिकाः शुभकामनाः दत्तवन्तः।

मुख्यमन्त्रिणा प्रदेशवासिनां सुख-शान्ति-समृद्ध्यर्थं प्रार्थना कृतवती च, उक्तं च —

“धनतेरसः आरोग्यदेवता भगवान् धन्वन्तरिः पूज्यते इति पावनः पर्वः अस्ति।

भगवान् धन्वन्तरिः सर्वेषां जीवनं सुखसमृद्ध्याऽपि आरोग्येन च पूरयतु।”

सूचनाविभागेन प्रकाशिते सन्देशे मुख्यमन्त्रिणा उक्तम् —

“दीपावली सुखस्य, समृद्धेः, सम्पन्नतेः च प्रतीकः पावनः उत्सवः अस्ति।

अयं पर्वः केवलं प्रकाशस्य, उत्साहस्य, आनन्दस्य च द्योतकः न, अपि तु आत्मनिर्भरता-स्वाभिमानयोः अपि प्रतीकः।

दीपावली राष्ट्रीयास्मिता-गौरवयोः अपि पर्वः अस्ति।

अयं प्रकाशोत्सवः सर्वेषां जीवनानि धन-वैभव-यश-ऐश्वर्य-सम्पन्नताभिः आलोकयतु” इति।

मुख्यमन्त्रिणा उक्तं यत्

“दीपावलीपर्वः सत्यस्य, सद्भावनायाः, मर्यादायाः च संदेशं ददाति।

अयं दीपोत्सवः भगवतः रामस्य चतुर्दशवर्षपर्यन्तं वनवासात् अयोध्याप्रत्यागमनस्य स्मरणेन अपि सम्बद्धः अस्ति।

एषः उत्सवः दुष्टत्वे सतत्वस्य, अन्धकारे प्रकाशस्य च विजयस्य प्रतीकः अस्ति।”

तथा मुख्यमन्त्रिणा उक्तं यत्

“गोवर्धनपूजा समाजस्य, राष्ट्रस्य आर्थिक-सांस्कृतिक-संपदां संरक्षणस्य प्रतीकः अस्ति।

भ्रातृद्वितीयाया पावनपर्वे विशेषतः नारीशक्तेः अभिनन्दनं कृत्वा मुख्यमन्त्रिणा उक्तम् —

अयं उत्सवः भ्राता-भगिन्योः आपसीयं स्नेहं, मातृशक्तेः सम्मानं, परिवार-समाजयोः च तासां महत्वं प्रतिपादयति।”

मुख्यमन्त्रिणा उक्तं यत् “दीपावलिपर्वणि प्रधानमन्त्रिणः ‘वोकल् फॉर लोकल्’ इत्यस्य मन्त्रं तथा ‘स्वदेश्यं अपनय—देशं रक्ष’ इति भावं आत्मसात् कृत्वा, स्वदेशीयस्थानीयउत्पादानां प्रचारप्रसारं वर्धयित्वा आत्मनिर्भरभारतस्य संकल्पे योगदानं दातुं वयं सर्वे समर्थाः स्मः।

स्वदेशीउत्पादानां क्रयेण स्थानीयशिल्पिनः, कुटीरौद्योगिकसमूहाः, महिला-स्वसहायतासमूहाः च प्रत्यक्षं लाभं प्राप्नुवन्ति।”

मुख्यमन्त्रिणा उक्तम् “उत्तराखण्डस्य शिल्पिनां परम्परा कौशलञ्च अत्यन्तं समृद्धं अस्ति।

मृन्मयानि दीपकानि, हस्तनिर्मितानि अलङ्कारद्रव्याणि, जैविकउत्पादाः, पर्वतीयखाद्यद्रव्याणि च न केवलं स्थानीयस्तरे लोकप्रियाणि, अपि तु राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु अपि स्वपरिचयं स्थापयन्ति।”

अन्ते मुख्यमन्त्रिणा सर्वान् प्रति आह्वानं कृतम् —

“एतस्य दीपावलिपर्वणि स्वदेशीउत्पादैः गृहाणि आलोक्यन्ताम्, येन अन्येषां गृहाणामपि आनन्ददीपाः प्रज्वलन्तु।”

----------------

हिन्दुस्थान समाचार