Enter your Email Address to subscribe to our newsletters
राजगढे सीहोरजनपदे च अपि मुख्यमन्त्री डॉ॰ यादवः कृषकसम्मेलनस्य सहभागी भविष्यति।
भाेपालम्, 18 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य शनिवासरे प्रातःतः सायंकाले पर्यन्तं कृषकभ्रातॄणां मध्ये तिष्ठन्ति, तैः सह धनतेरसपर्वं च उत्सविष्यन्ति। मुख्यमन्त्री शनिवासरे स्वनिवासे आयोज्ये कृषकसम्मले कृषकभ्रातॄणां सह प्रत्यक्षसंवादं अपि करिष्यन्ति। ततः सः राजगढजनपदस्य ब्यावरा ग्रामे च सीहोरजनपदस्य बिलकिसगञ्जझागरियायां आयोज्ये कृषकसम्मलेषु सहभागी भूत्वा कृषकानां कृते राहताराशेः वितरणं करिष्यति।
जनसंपर्कअधिकारी लक्ष्मणसिंहः उक्तवन्तः यत् मुख्यमन्त्री डॉ॰ यादवः ब्यावरा मध्ये प्राकृतिकआपदया प्रभावितकृषकानां कृते २७७ कोटि रूप्यकाणां राहताराशिं प्रदास्यति, तथा ३३ कोटि रूप्यकाणां व्ययस्य ब्यावरा नगरजलप्रदाययोजनायाः भूमिपूजनं करिष्यति। एतेन सह मुख्यमन्त्री डॉ॰ यादवः १९३ कोटि रूप्यकाणां व्ययस्य ४१ विकासकार्याणां भूमिपूजनं लोकार्पणञ्च करिष्यति। अनन्तरं सः सीहोरजनपदस्य बिलकिसगञ्जझागरियायां कृषकसम्मले सहभागी भूत्वा द्विलक्षात् अधिककृषकानां फसलक्षतये ११८ कोटि रूप्यकाणां राहताराशिं सिंगलक्लिक् प्रणालीया कृषकाणाम् अधिकोशेषु प्रत्यक्षं प्रेषयिष्यति।
मुख्यमन्त्री निवासे कृषकसम्मेलनः
मुख्यमन्त्री डॉ॰ यादवः अद्य शनिवासरे प्रातः स्वनिवासपरिसरे आयोज्ये कृषकसम्मले कृषकाणां मध्ये स्थित्वा तेषां हितविषयकाः चर्चयिष्यति। संवादे कृषकैः सह मुख्यमन्त्री राज्यस्य सर्वकारस्य कृषि तथा संबद्धक्षेत्राणां विकासाय च यत्नानां विविधान् कल्याणकारीकदमान् नवाचारांश्च प्रकाशयिष्यन्ति। सः कृषकैः सह धनतेरस-दिपावालीपर्वणः आरम्भं करिष्यति। कृषकभ्रातॄणः सोयाबीनफसलां भावांतरयोजनायाः अन्तर्गतं आनयतां कृते मुख्यमन्त्री डॉ॰ यादवस्य आभारम् अपि व्यक्तं करिष्यति।
एषेयं कृषकसम्मेलनं नर्मदापुरम, भोपालः, सीहोरः राजगढम्, रायसेनः, विदिशा इत्यादि जनपदानां प्रायः २५०० अधिकप्रगतिशीलकृषकानां सहभागितां प्राप्यते।
कृषकसम्मेलनस्य उद्देश्यः
प्रदेशकृषकाणां कृते भावांतरयोजनायाः विस्तृतविवरणं प्रदातुम्।
कृषकानां योजना अधिकतमं लाभं ग्रहीतुं प्रेरयितुम्।
कृषिविभागस्य वरिष्ठअधिकारिणः योजना प्रक्रियायाः पात्रता लाभवितरणं च विस्तरेण कृषकाणां प्रदर्शयिष्यन्ति।
भावांतरयोजना
सोयाबीन उत्पादककृषकाः २४ अक्टूबर २०२५ तः १५ जनवरी २०२६ पर्यन्तं फसलां कृषि-उपज-मण्डिषु विक्रेतुं शक्नुवन्ति। योजना पात्रकृषकाणां आधारसङ्गतवित्तकोषेषु भावांतरराशिं फसलविक्रयस्य पञ्चदिनेभ्यः शीघ्रं जमा करिष्यन्ति।
ई-उपार्जनपोर्टले १७ अक्टूबरपर्यन्तं कृषकाणां पंजीकरणं सम्पूर्णं करिष्यते, यतः कोऽपि पात्रकृषकः योजना लाभात् वञ्चितः न स्यात्।
कृषकसम्मेलनस्य मुख्याः आकर्षणानि-
भावांतरयोजनायाः विस्तृतविवरणं प्रशिक्षणं च।
मुख्यमन्त्रीणां कृषकैः प्रत्यक्षसंवादः। कृषिविभागस्य अधिकारीणां मार्गदर्शनम्। कृषकसम्मले राज्यसर्वकारस्य कृषकाणां आत्मनिर्भरता कृते यत्नानां विवरणं च प्रदास्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता