इतिहासपृष्ठेषु 19 अक्टूबरदिनाङ्कः -भारतीयसंगीतस्य अग्रदूतः आर.सी. बोरालस्य जन्मदिनम्
भारतीयचलच्चित्रसंगीतस्य भीष्मपितामहः इति विख्यातः संगीतनिर्माता रायचन्दः बोरालः 19 अक्टूबर 1903 तमे दिवसे कलकत्तायां (अधुना कोलकाता) जातः। तेन भारतीयचलच्चित्रसंगीतक्षेत्रे उच्चतममानकानि संस्थापितानि। प्रारम्भिककाले एव तेन चलचित्रसंगीतं रूपितं यथा त
संगीतकार रायचंद बोराल (फाइल फोटो)


भारतीयचलच्चित्रसंगीतस्य भीष्मपितामहः इति विख्यातः संगीतनिर्माता रायचन्दः बोरालः 19 अक्टूबर 1903 तमे दिवसे कलकत्तायां (अधुना कोलकाता) जातः। तेन भारतीयचलच्चित्रसंगीतक्षेत्रे उच्चतममानकानि संस्थापितानि। प्रारम्भिककाले एव तेन चलचित्रसंगीतं रूपितं यथा तस्य स्थापिता परम्परा प्रारम्भिकविंशतित्रिंशद्वर्षपर्यन्तं हिन्दीचलचित्रेषु अनुकरणीयाऽभवत्। कुन्दलालसहगलस्य असाधारणगायनप्रतिभा तेन एव प्रोत्साहिताऽभवत्। बोरालमहाशयस्य निर्देशनं, रचनाशैली च भारतीयरागाणां सौन्दर्यं पाश्चात्यवाद्यसमन्वयेन युक्तं आसीत्, येन चलच्चित्रसंगीतं नवीनदिशां प्राप्नोत्।

तस्य अप्रतिमयोगदानस्य सम्मानार्थं सन् 1978 तमे वर्षे तस्मै भारतीयचलचित्रजगतः सर्वोच्चपुरस्कारः “दादासाहेबफाल्केपुरस्कारः” प्रदत्तः। तदेव वर्षे संगीतनाटक-अकादमीपुरस्कारः अपि तस्मै समर्पितः। सन् 1981 नवम्बरमासस्य 25 तमे दिवसे तस्य 78 वर्षवयस्कस्य अस्य महात्मनः निधनं जातम्। तथापि तस्य संगीतरूपिणी चेतना अद्यापि भारतीयचलचित्रसंगीते सजीवम् अस्ति।

अन्याः प्रमुखाः ऐतिहासिकघटनाः – 19 अक्टूबरदिनाङ्कः

1889 — नेपोलियन बोनापार्टः स्वसेनां मॉस्को नगरात् प्रत्याहृतवान्।

1924 — अब्दुल् अज़ीजः मक्कायां पवित्रस्थानरक्षकत्वं स्वयमेव घोषितवान्।

1933 — जर्मनी मित्रराष्ट्रसंधेः बहिः निर्गतः।

1950 — मदर टेरेसा कलकत्तायां मिशनरीज़् ऑफ् चैरिटीज् संस्थां स्थापयत्।

1952 — श्रीरामुलु पोट्टिः पृथक् आन्ध्रराज्याय आमरणानशनं आरब्धवान्।

1970 — भारतदेशे निर्मितः प्रथमः मिग् 21 विमानः भारतीयवायुसैनिकदलम् प्रवेशितम्।

1983 — भारतीयमूलकः अमेरिकीयः वैज्ञानिकः डॉ एस चन्द्रशेखरः सह विलियम् फाउलर इत्यनेन भौतिकीनोबेलपुरस्कारम् अलभत।

1994 — जेनेवा नगरे उत्तरकोरिया–अमेरिकायोः मध्ये परमाणुशस्त्रनिषेधार्थं ऐतिहासिकसन्धिः।

2003 — पोप् जॉन पॉल् द्वितीयः मदर टेरेसां “धन्या” इति घोषितवान्।

2004 — अमेरिकेण प्रयत्नेन भारत–पाकिस्तानयोः युद्धं निवारितम्। तदेव दिने चीनः प्रथमं व्यावसायिकमौसमोपग्रहं प्रक्षिप्तवान्।

2005 — सद्दाम् हुसैनस्य विरुद्धं बग्दादे न्यायप्रक्रिया आरब्धा।

2007 — बेनज़ीर् भुट्टो उपरि आक्रमणानन्तरं भारतस्य उच्चायुक्तेन तया सह भेंटना कृतम्।

2008 — टाटा मोटर्स् संस्थया आर्थिकमन्दीहेतोः 300 अस्थायीकर्मिणः निष्कासिताः।

2012 — बेरूत् नगरे विस्फोटे 8 जनाः निधनम् , 110 जनाः घायलाः।

जन्मदिवसाः

1870 — मातंगिनी हज़ारा — स्वतंत्रतासंग्रामे ख्यातप्रसिद्धा क्रांतिकारिणी।

1887 — सारंगधर दासः — स्वतन्त्रतासेनानी।

1888 — वेंकटराम रामलिङ्गम् पिल्लै — तमिळ् साहित्यकारः।

1888 — गोविन्दराम सेकसरिया — ब्रिटिशकालीनं यशस्वीव्यवसायी।

1903 — रायचन्दः बोरालः — प्रख्यातः चलचित्रसंगीतनिर्माता।

1910 — सुब्रह्मण्यम् चन्द्रशेखरः — खगोलशास्त्रज्ञः, नोबेलपुरस्कृतः।

1911 — मजाज़् — प्रसिद्धः शायरः।

1920 — पाण्डुरङ्गशास्त्री अठावले — दार्शनिकः, समाजसुधारकः।

1923 — भोलाशंकर व्यासः — साहित्यकारः।

1929 — निर्मला देशपाण्डे — गांधीवादी सामाजिककार्यकर्त्री।

1961 — सनी देओलः — चलचित्रअभिनेता।

2000 — नीतू घंघासः — भारतस्य युवा मुक्केबाजः।

2002 — दिव्यांश सिंह पंवारः — भारतीयनिशानेबाजः।

निधनानि

1971 — रामअवध द्विवेदी— साहित्यकारः।

1995 — कुमारी नाज़् — हिन्दीचलचित्रनायिका।

2005— जॉन बोस्को जसोकी — भारतीयराजनीतिज्ञः।

2011— कक्कानादनः

— भारतीयः उपन्यासकारः, कथाकारः।

हिन्दुस्थान समाचार / Dheeraj Maithani