Enter your Email Address to subscribe to our newsletters
बिश्वनाथः (असमः), 18 अक्टूबरमासः (हि.स.)।अस्मिन दिने असमे काति-बिहू इत्यनेन पर्वणा सह धनत्रयोदशी-पर्व श्रद्धया उत्साहयुक्तः च मन्यते। धनत्रयोदशीं शुभदिनम् इति मन्यते। अस्मिन दिने माता काली लक्ष्मी-स्वरूपेण पूजिता।
परंपरायाः अनुसारं अस्मिन दिने जनाः कमलफूलम्, कौडीम्, हरिद्रा, धान्यकम्, मार्जनी, सुवर्णं, रजतं च क्रेतुम् आगच्छन्ति। विश्वासो अस्ति यत् एतेषु वस्तुषु क्रयणेन गृहस्थे लक्ष्मी-वासः भवति तथा आर्थिक-संपन्नता प्राप्यते। अस्य अवसरस्य समये गुवाहाटी नगरस्य अपि गहपुरादयः विविध-मार्केटेषु ग्राहकाश्रुतिः दृष्टा।
काति-बिहू, यस्य नाम कंगाली-बिहू अपि, असमे त्रयाणां प्रमुख-बिहू-उत्सवेषु एकः। एषः आसिन् तथा कार्तिकमासयोः संक्रान्तिदिने मन्यते। अस्मिन समये गृहेषु भाण्डाराः प्रायः रिक्ताः भवन्ति तथा क्षेत्रेषु धानस्य फसलः वृद्धिम् अगच्छति।
अस्मिया-कुलाः अस्मिन दिने तुलसी-वृक्षस्य अधः दीपं प्रज्वालयन्ति, आंगनेषु च खेतेषु दीपान् प्रज्वालयित्वा माता लक्ष्मीं प्रार्थयन्ति उत्तमा-सस्य शसमृद्धिं च प्रापयितुम्। कतिपयेषु स्थानेषु जनाः आकाशदीपान् अपि प्रज्वालयन्ति, यस्मात् निशा-आकाशः प्रकाशेन ज्वलन्ति।
हिन्दुस्थान समाचार