निर्वाचनस्य सिद्धता सम्बन्धे जनपदाधिकारिणा सभा कृता
भागलपुरम्, 18 अक्टूबरमासः (हि.स.)। बिहारविधानसभायाः साधारणनिर्वाचनस्य अन्तर्गत भागलपुरे स्वाधीनम्, निष्पक्षम्, शांतिपूर्णं च वातावरणे निर्वाचनं सम्पन्नं कर्तुं शनिवासरे समाहरणालये स्थिते समीक्षा भवने जनपदनिर्वाचनपदाधिकारिभिः सह जनपदाधिकारी डॉ नवलकि
बैठक करते जिलाधिकारी


भागलपुरम्, 18 अक्टूबरमासः (हि.स.)। बिहारविधानसभायाः साधारणनिर्वाचनस्य अन्तर्गत भागलपुरे स्वाधीनम्, निष्पक्षम्, शांतिपूर्णं च वातावरणे निर्वाचनं सम्पन्नं कर्तुं शनिवासरे समाहरणालये स्थिते समीक्षा भवने जनपदनिर्वाचनपदाधिकारिभिः सह जनपदाधिकारी डॉ नवलकिशोरचौधरी इत्यस्य अध्यक्षत्वे सर्वेषां कोषाङ्गेषु वरिष्ठपदाधिकारीणां नोडल् पदाधिकारिभिः सह गोष्ठी आयोजिता।

समागमे कर्मकोषाङ्गस्य नोडल् पदाधिकारी उक्तवान् यत् 450 कर्मकराणां नाम अद्य प्राप्तम्। जनपदाधिकारिणः उक्तवन्तः यत् तेषां नियंत्रितपदाधिकारीणां विरुद्धं निर्वाचनाय आयोगं प्रतिवेदनं दातव्यं, यतः निर्वाचनकार्ये सजगजं व्यवधानम् उत्पादयितुं कर्मकराणां नाम विलम्बेन प्रेषितम्।

नोडल् पदाधिकारी उक्तवान् यत् रुग्णैः तथा अस्वस्थैः कर्मकेभ्यः कर्तव्यमुक्त्यर्थं प्रेषितानि आवेदनानि सदर् चिकित्सालये चिकित्समण्डलस्य निरिक्षणेन परीक्षितानि। 400 आवेदनानां मध्ये 322 कर्मकाणां कर्तव्यविमुक्त्यर्थं नागरिकशल्यवैद्यतः अनुशंसा प्राप्ता।

जनपदाधिकारी उक्तवान् यत् अनुशंसाः तेषां समक्ष प्रेष्यन्ताम्। जनपदनिर्वाचनपदाधिकारीणः उक्तवान् यत् पीठासीनपदाधिकारीः, प्रथममतदानपदाधिकारीः च तेषां कर्मकाणां नियुक्तिः येषां वेतनसीमा उच्चः, तान् नियुक्तम्; न्यूनवेतनपैमाना कर्मकाणां पी2 मध्ये स्थाप्यताम्।

तेन उक्तं यत् मतदानदलस्य यावन्तः कर्मिणः सन्ति, तेभ्यः मतदानाय प्रपत्रम् 12 दाव्यम्। एकः अपि कर्मकः मतं त्यक्तव्यः न भवेत्। समागमे निर्वाचनकोषाङ्गः, वज्रगृहमतगणनाकोषाङ्गः च स्वतन्त्रतया तेषां सिद्धतां निरूपितवन्तः। मतदाता-सूचना-पत्रं गृहं वितरणं सम्पद्येत् इत्यर्थे वरिष्ठपदाधिकारी उपविकासायुक्तः नियुक्तः।

जनपदनिर्वाचनपदाधिकारीणः उक्तवान् यत् प्रत्येकं मतदानकेन्द्रे मतदातृसहायताकेन्द्रस्य निर्माणं कर्मकल्याणकोषाङ्गेन करिष्यते। यत्र बीएलओ शेषमतदाता सूचना-पत्रं गृहगृहं धृत्वा उपवर्तिष्यति। तेषां जनपदा नियंत्रणकक्षाय संपर्करेखाम् स्थापयितुम् उपनिर्वाचनपदाधिकारिणं निर्देशितम्।

ईटीपीबीएस् नोडल् पदाधिकारी उक्तवान् यत् 19 अक्टूबरपर्यन्तं ईवीएम् विधानसभा वारं पृथक् कर्तव्यम्। स्वीप् क्रियाकर्म सम्बन्धे उपविकासायुक्तः उक्तवान् यत् गृहगृह प्रवेशध्वनिकार्यं जीविकादिदीदीः, सेविका, सहायिका, आशा इत्यादिना सम्पद्यते।

जनपदस्तरस्य चतुर्पञ्च महत्तरकार्यक्रमाः आयोज्यन्ते। दिव्यांगजनानां यात्रा अपि निष्कास्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता