Enter your Email Address to subscribe to our newsletters
मुंबईनगरम्,18 अक्टूबरमासः ( हि.स.) । दीपोत्सवः, प्रकाशस्य उत्सवः — स एव केवलं ज्योतिः पर्व नास्ति, अपि तु सः महाराष्ट्रराज्यस्य, विशेषतः ठाणे-जनपदस्य संस्कृतेः परम्परायाः च नवजीवनशैलीस्य च दर्पणः अस्ति। ठाणे-जनपदे ग्राम्यप्रदेशेषु नगरीयेषु च दीपोत्सवस्य आचरणे पारम्परिकस्य आधुनिकस्य च समन्वयः द्रष्टुं शक्यते।
ग्राम्यप्रदेशेषु दीपोत्सवः वर्षायाः अनन्तरं कृषिक्षेत्रेषु नूतनधान्यस्य आगमनस्य उत्सवः भवति। कृषकजनानां कृते सः परिश्रमस्य फलस्य कृते कृतज्ञताप्रदर्शनस्य कालः। तत्र भूमेः पान्त्याः, भस्मरङ्गोलीः, पशुपूजाः च अद्यापि प्रमुखाः सन्ति।
दीपोत्सवस्य द्वितीयदिनं ‘बलिप्रतिपदा’ इति कथ्यते, यः ठाणे-जनपदे ग्राम्य-कृषिसमाजेषु महता उत्साहेन आचर्यते। अस्मिन् दिने कृषिक्षेत्रे मुख्यभूमिकां वहन्तः गो-महिष-वृषभादयः पूज्यन्ते।
पशुपूजा — आवर्षम् कृषौपकारिणः पशवः स्नाप्यन्ते, तेषां सीङ्गेषु गुब्बाराः बद्धाः भवन्ति, शरीरं गेरु-सफेदवर्णेन अंकितं क्रियते, घंटाजालैः भूष्यते च।
अग्निपारगमनप्रथा — पूजायाः अनन्तरं ग्रामे तृणचटायां दीप्तायां पशवः पारं नीयन्ते। एषा प्राचीनपरम्परा विश्वासं वहति यत् तेन पशूनां कीटाः नश्यन्ति, रोगः न भवति, स्वास्थ्यम् अभ्युदेत्येव।
ग्रामेषु दीपोत्सवः सप्तदिनेभ्यः पूर्वमेव आरभ्यते। गृहान्तः बहिः च भस्मरङ्गोल्या अलङ्करणं क्रियते, यत् गृहं धान्यपूर्णं भवेत्। नगरेषु यत्र विद्युत्प्रदीपाः शोभन्ते, तत्रापि ग्रामेषु मृद्मयाः पान्त्याः तेलघृताभ्यां दीप्ताः अद्यापि लोकपरम्परां वहन्ति।
महाराष्ट्रे नरकचतुर्दश्यां स्नानात् पूर्वं वामाङ्गुष्ठेन ‘चिरन्त’ नाम कषायफलम् उपलघ्नं परम्परा अस्ति, यत् नरकासुरस्य प्रतीकम् इत्यभिप्रायः। तदुत्पाटनं दुष्टतायाः कटुतायाः च निवारणं मन्यते। वनोपक्षयात् एषः फलवृक्षः लुप्तिपथं गतः, तथापि कतिपये पारम्परिकप्रदेशेषु प्रथा जीवति।
दीपोत्सवः केवलं प्रकाशोत्सवः न, सः ‘फरालोत्सवः’ अपि अस्ति। ठाणे-मण्डले पारम्परिक-दीपावली-फरालस्य अत्यधिकं महत्वं दृश्यते।
पारम्परिकफरालः — चकली, शङ्करपाली, रवालड्डू, बेसनलड्डू, चिवडा, करञ्जी, अनारसे च प्रत्येकं गृहे उपलभ्यन्ते।
आधुनिकव्यवस्था — महिला-स्वयं-सहायकसमूहैः अथवा खाद्यसंघटनैः निर्मितं फरालं जनाः क्रयन्ते।
पौष्टिकधान्यफरालः — इदानीं पौष्टिकधान्यनिर्मितव्यञ्जनानि लोकप्रियाणि भवन्ति। ठाणे-नगरे कोंकणसंभागीय-कृषिनिदेशालयेन पौष्टिकधान्यफरालस्य प्रदर्शनी विक्रयश्च आयोज्यते।
स्थानिकभोजनम् — आदिवासीक्षेत्रेषु महिलास्वयं-सहायकसमूहाः तन्दुलपिठकेकं निर्माय निकटस्थहोटलेषु विक्रयन्ति, यत् दिव्य-उत्सवकाले स्थानीयउत्पादनस्य प्रोत्साहनं ददाति।
ठाणे-चेंदणी-कोलीवाडे दीपोत्सवः — अष्टविनायकचौके भव्यदीपोत्सवः आयोज्यते। सः युवकयुवत्यैः रंगोल्याः निर्माणेन शोभते। लक्ष्यदिवसस्य प्रकाशेन सम्पूर्णः चौकः दिप्यते, यत्र सामाजिकविषयानां आधारभूता रंगोली विशेषता अस्ति। ततः परं स्फोटकध्वनिना जनानां आकर्षणं भवति।
इतिहासिकस्थलेषु अपि ठाणे-जनपदे दिव्यदीपोत्सवः “इतिहासनिर्देशितः दीपोत्सवः” इति रूपेण मन्यते — यः परम्परां स्मारयति, आधुनिकतां च सौन्दर्येन संयोजयति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता